Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 kintu ya.h ka"scit praa.nii tasya bhavi.syadvaadina.h kathaa.m na grahii.syati sa nijalokaanaa.m madhyaad ucchetsyate," imaa.m kathaam asmaaka.m puurvvapuru.sebhya.h kevalo muusaa.h kathayaamaasa iti nahi,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु यः कश्चित् प्राणी तस्य भविष्यद्वादिनः कथां न ग्रहीष्यति स निजलोकानां मध्याद् उच्छेत्स्यते," इमां कथाम् अस्माकं पूर्व्वपुरुषेभ्यः केवलो मूसाः कथयामास इति नहि,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যঃ কশ্চিৎ প্ৰাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্ৰহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূৰ্ৱ্ৱপুৰুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যঃ কশ্চিৎ প্রাণী তস্য ভৱিষ্যদ্ৱাদিনঃ কথাং ন গ্রহীষ্যতি স নিজলোকানাং মধ্যাদ্ উচ্ছেৎস্যতে," ইমাং কথাম্ অস্মাকং পূর্ৱ্ৱপুরুষেভ্যঃ কেৱলো মূসাঃ কথযামাস ইতি নহি,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယး ကၑ္စိတ် ပြာဏီ တသျ ဘဝိၐျဒွါဒိနး ကထာံ န ဂြဟီၐျတိ သ နိဇလောကာနာံ မဓျာဒ် ဥစ္ဆေတ္သျတေ," ဣမာံ ကထာမ် အသ္မာကံ ပူရွွပုရုၐေဘျး ကေဝလော မူသား ကထယာမာသ ဣတိ နဟိ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,

Ver Capítulo Copiar




प्रेरिता 3:23
15 Referencias Cruzadas  

tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


tasmaat kathitavaan yuuya.m nijai.h paapai rmari.syatha yatoha.m sa pumaan iti yadi na vi"svasitha tarhi nijai.h paapai rmari.syatha|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


kintu vaya.m vinaa"sajanikaa.m dharmmaat niv.rtti.m na kurvvaa.naa aatmana.h paritraa.naaya vi"svaasa.m kurvvaamaheे|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


yasya kasyacit naama jiivanapustake likhita.m naavidyata sa eva tasmin vahnihrade nyak.sipyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos