Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ya.m yii"su.m yuuya.m parakare.su samaarpayata tato ya.m piilaato mocayitum eैcchat tathaapi yuuya.m tasya saak.saan naa"ngiik.rtavanta ibraahiima ishaako yaakuuba"sce"svaro.arthaad asmaaka.m puurvvapuru.saa.naam ii"svara.h svaputrasya tasya yii"so rmahimaana.m praakaa"sayat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

13 यं यीशुं यूयं परकरेषु समार्पयत ततो यं पीलातो मोचयितुम् एैच्छत् तथापि यूयं तस्य साक्षान् नाङ्गीकृतवन्त इब्राहीम इस्हाको याकूबश्चेश्वरोऽर्थाद् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरः स्वपुत्रस्य तस्य यीशो र्महिमानं प्राकाशयत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যং যীশুং যূযং পৰকৰেষু সমাৰ্পযত ততো যং পীলাতো মোচযিতুম্ এैচ্ছৎ তথাপি যূযং তস্য সাক্ষান্ নাঙ্গীকৃতৱন্ত ইব্ৰাহীম ইস্হাকো যাকূবশ্চেশ্ৱৰোঽৰ্থাদ্ অস্মাকং পূৰ্ৱ্ৱপুৰুষাণাম্ ঈশ্ৱৰঃ স্ৱপুত্ৰস্য তস্য যীশো ৰ্মহিমানং প্ৰাকাশযৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যং যীশুং যূযং পরকরেষু সমার্পযত ততো যং পীলাতো মোচযিতুম্ এैচ্ছৎ তথাপি যূযং তস্য সাক্ষান্ নাঙ্গীকৃতৱন্ত ইব্রাহীম ইস্হাকো যাকূবশ্চেশ্ৱরোঽর্থাদ্ অস্মাকং পূর্ৱ্ৱপুরুষাণাম্ ঈশ্ৱরঃ স্ৱপুত্রস্য তস্য যীশো র্মহিমানং প্রাকাশযৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယံ ယီၑုံ ယူယံ ပရကရေၐု သမာရ္ပယတ တတော ယံ ပီလာတော မောစယိတုမ် ဧैစ္ဆတ် တထာပိ ယူယံ တသျ သာက္ၐာန် နာင်္ဂီကၖတဝန္တ ဣဗြာဟီမ ဣသှာကော ယာကူဗၑ္စေၑွရော'ရ္ထာဒ် အသ္မာကံ ပူရွွပုရုၐာဏာမ် ဤၑွရး သွပုတြသျ တသျ ယီၑော ရ္မဟိမာနံ ပြာကာၑယတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|

Ver Capítulo Copiar




प्रेरिता 3:13
46 Referencias Cruzadas  

pitraa mayi sarvvaa.ni samarpitaani, pitara.m vinaa kopi putra.m na jaanaati, yaan prati putre.na pitaa prakaa"syate taan vinaa putraad anya.h kopi pitara.m na jaanaati|


te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


"ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki.m yu.smaabhi rnaapaa.thi? kintvii"svaro jiivataam ii"svara:, sa m.rtaanaamii"svaro nahi|


ta.m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu.h|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


kintu yathaa barabbaa.m mocayati tathaa praarthayitu.m pradhaanayaajakaa lokaan pravarttayaamaasu.h|


kintu sa tad apahnutyaavaadiit he naari tamaha.m na paricinomi|


tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|


apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|


asyaa.h gha.tanaayaastaatparyya.m "si.syaa.h prathama.m naabudhyanta, kintu yii"sau mahimaana.m praapte sati vaakyamida.m tasmina akathyata lokaa"sca tampratiittham akurvvan iti te sm.rtavanta.h|


tadaa te sarvve ruvanto vyaaharan ena.m maanu.sa.m nahi barabbaa.m mocaya| kintu sa barabbaa dasyuraasiit|


tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


tadaarabhya piilaatasta.m mocayitu.m ce.s.titavaan kintu yihuudiiyaa ruvanto vyaaharan yadiima.m maanava.m tyajasi tarhi tva.m kaisarasya mitra.m na bhavasi, yo jana.h sva.m raajaana.m vakti saeva kaimarasya viruddhaa.m kathaa.m kathayati|


kintu ena.m duuriikuru, ena.m duuriikuru, ena.m kru"se vidha, iti kathaa.m kathayitvaa te ravitum aarabhanta; tadaa piilaata.h kathitavaan yu.smaaka.m raajaana.m ki.m kru"se vedhi.syaami? pradhaanayaajakaa uttaram avadan kaisara.m vinaa kopi raajaasmaaka.m naasti|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


tata.h sa mahya.m kathitavaan yathaa tvam ii"svarasyaabhipraaya.m vetsi tasya "suddhasattvajanasya dar"sana.m praapya tasya "sriimukhasya vaakya.m "s.r.no.si tannimittam asmaaka.m puurvvapuru.saa.naam ii"svarastvaa.m manoniita.m k.rtavaana.m|


kintu bhavi.syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma.m jaananti tanmataanusaare.naaha.m nijapit.rpuru.saa.naam ii"svaram aaraadhayaamiityaha.m bhavata.h samak.sam a"ngiikaromi|


tad d.r.s.tvaa pitarastebhyo.akathayat, he israayeliiyalokaa yuuya.m kuto .anenaa"scaryya.m manyadhve? aavaa.m nija"saktyaa yadvaa nijapu.nyena kha njamanu.syamena.m gamitavantaaviti cintayitvaa aavaa.m prati kuto.ananyad.r.s.ti.m kurutha?


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


etasmin samaye, aha.m tava puurvvapuru.saa.naam ii"svaro.arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad.r"sii vihaayasiiyaa vaa.nii babhuuva, tata.h sa kampaanvita.h san puna rniriik.situ.m pragalbho na babhuuva|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


tathaapi divyaduutaga.nebhyo ya.h ki ncin nyuuniik.rto.abhavat ta.m yii"su.m m.rtyubhogahetostejogauravaruupe.na kirii.tena vibhuu.sita.m pa"syaama.h, yata ii"svarasyaanugrahaat sa sarvve.saa.m k.rte m.rtyum asvadata|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos