Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 t.rtiiyayaamavelaayaa.m satyaa.m praarthanaayaa.h samaye pitarayohanau sambhuuya mandira.m gacchata.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তৃতীযযামৱেলাযাং সত্যাং প্ৰাৰ্থনাযাঃ সমযে পিতৰযোহনৌ সম্ভূয মন্দিৰং গচ্ছতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তৃতীযযামৱেলাযাং সত্যাং প্রার্থনাযাঃ সমযে পিতরযোহনৌ সম্ভূয মন্দিরং গচ্ছতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တၖတီယယာမဝေလာယာံ သတျာံ ပြာရ္ထနာယား သမယေ ပိတရယောဟနော် သမ္ဘူယ မန္ဒိရံ ဂစ္ဆတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|

Ver Capítulo Copiar




प्रेरिता 3:1
27 Referencias Cruzadas  

anantara.m .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m tatsahaja.m yohana nca g.rhlan uccaadre rviviktasthaanam aagatya te.saa.m samak.sa.m ruupamanyat dadhaara|


pa"scaat sa pitara.m sivadiyasutau ca sa"ngina.h k.rtvaa gatavaan, "sokaakulo.atiiva vyathita"sca babhuuva|


tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


taddhuupajvaalanakaale lokanivahe praarthanaa.m kartu.m bahisti.s.thati


eka.h phiruu"syapara.h karasa ncaayii dvaavimau praarthayitu.m mandira.m gatau|


yii"su.h pitara.m yohana ncaahuuya jagaada, yuvaa.m gatvaasmaaka.m bhojanaartha.m nistaarotsavasya dravyaa.nyaasaadayata.m|


tato nirantara.m mandire ti.s.thanta ii"svarasya pra"sa.msaa.m dhanyavaada nca karttam aarebhire| iti||


tasmaad yii"so.h priyatama"si.sya.h pitaraayaakathayat e.sa prabhu rbhavet, e.sa prabhuriti vaaca.m "srutvaiva "simon nagnataaheto rmatsyadhaari.na uttariiyavastra.m paridhaaya hrada.m pratyudalamphayat|


ekadaa t.rtiiyapraharavelaayaa.m sa d.r.s.tavaan ii"svarasyaiko duuta.h saprakaa"sa.m tatsamiipam aagatya kathitavaan, he kar.niiliya|


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


tadaa pitarayohanau mantira.m prave.s.tum udyatau vilokya sa kha njastau ki ncid bhik.sitavaan|


tasmaad yohanaa sahita.h pitarastam ananyad.r.s.tyaa niriik.sya proktavaan aavaa.m prati d.r.s.ti.m kuru|


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya.m yaan maanavaan kaaraayaam asthaapayata te mandire ti.s.thanto lokaan upadi"santi|


ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos