Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tato vi.sajvaalayaa etasya "sariira.m sphiita.m bhavi.syati yadvaa ha.thaadaya.m praa.naan tyak.syatiiti ni"scitya lokaa bahuk.sa.naani yaavat tad dra.s.tu.m sthitavanta.h kintu tasya kasyaa"scid vipado.agha.tanaat te tadvipariita.m vij naaya bhaa.sitavanta e.sa ka"scid devo bhavet|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততো ৱিষজ্ৱালযা এতস্য শৰীৰং স্ফীতং ভৱিষ্যতি যদ্ৱা হঠাদযং প্ৰাণান্ ত্যক্ষ্যতীতি নিশ্চিত্য লোকা বহুক্ষণানি যাৱৎ তদ্ দ্ৰষ্টুং স্থিতৱন্তঃ কিন্তু তস্য কস্যাশ্চিদ্ ৱিপদোঽঘটনাৎ তে তদ্ৱিপৰীতং ৱিজ্ঞায ভাষিতৱন্ত এষ কশ্চিদ্ দেৱো ভৱেৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততো ৱিষজ্ৱালযা এতস্য শরীরং স্ফীতং ভৱিষ্যতি যদ্ৱা হঠাদযং প্রাণান্ ত্যক্ষ্যতীতি নিশ্চিত্য লোকা বহুক্ষণানি যাৱৎ তদ্ দ্রষ্টুং স্থিতৱন্তঃ কিন্তু তস্য কস্যাশ্চিদ্ ৱিপদোঽঘটনাৎ তে তদ্ৱিপরীতং ৱিজ্ঞায ভাষিতৱন্ত এষ কশ্চিদ্ দেৱো ভৱেৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတော ဝိၐဇွာလယာ ဧတသျ ၑရီရံ သ္ဖီတံ ဘဝိၐျတိ ယဒွါ ဟဌာဒယံ ပြာဏာန် တျက္ၐျတီတိ နိၑ္စိတျ လောကာ ဗဟုက္ၐဏာနိ ယာဝတ် တဒ် ဒြၐ္ဋုံ သ္ထိတဝန္တး ကိန္တု တသျ ကသျာၑ္စိဒ် ဝိပဒေါ'ဃဋနာတ် တေ တဒွိပရီတံ ဝိဇ္ဉာယ ဘာၐိတဝန္တ ဧၐ ကၑ္စိဒ် ဒေဝေါ ဘဝေတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tatO viSajvAlayA Etasya zarIraM sphItaM bhaviSyati yadvA haThAdayaM prANAn tyakSyatIti nizcitya lOkA bahukSaNAni yAvat tad draSTuM sthitavantaH kintu tasya kasyAzcid vipadO'ghaTanAt tE tadviparItaM vijnjAya bhASitavanta ESa kazcid dEvO bhavEt|

Ver Capítulo Copiar




प्रेरिता 28:6
6 Referencias Cruzadas  

agragaamina.h pa"scaadgaamina"sca manujaa uccairjaya jaya daayuuda.h santaaneti jagadu.h parame"svarasya naamnaa ya aayaati sa dhanya.h, sarvvoparisthasvargepi jayati|


tadaa piilaata.h papraccha, tarhi ya.m khrii.s.ta.m vadanti, ta.m yii"su.m ki.m kari.syaami? sarvve kathayaamaasu.h, sa kru"sena vidhyataa.m|


sorasiidonade"sayo rlokebhyo herodi yuyutsau sati te sarvva ekamantra.naa.h santastasya samiipa upasthaaya lvaastanaamaana.m tasya vastrag.rhaadhii"sa.m sahaaya.m k.rtvaa herodaa saarddha.m sandhi.m praarthayanta yatastasya raaj no de"sena te.saa.m de"siiyaanaa.m bhara.nam abhavat.m


publiyanaamaa jana ekastasyopadviipasyaadhipatiraasiit tatra tasya bhuumyaadi ca sthita.m| sa jano.asmaan nijag.rha.m niitvaa saujanya.m prakaa"sya dinatraya.m yaavad asmaaka.m aatithyam akarot|


tasmaat sa maanu.sa ii"svarasya mahaa"saktisvaruupa ityuktvaa baalav.rddhavanitaa.h sarvve laakaastasmin manaa.msi nyadadhu.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos