Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 te.asabhyalokaastasya haste sarpam avalambamaana.m d.r.s.tvaa parasparam uktavanta e.sa jano.ava"sya.m narahaa bhavi.syati, yato yadyapi jaladhe rak.saa.m praaptavaan tathaapi pratiphaladaayaka ena.m jiivitu.m na dadaati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

4 तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তেঽসভ্যলোকাস্তস্য হস্তে সৰ্পম্ অৱলম্বমানং দৃষ্ট্ৱা পৰস্পৰম্ উক্তৱন্ত এষ জনোঽৱশ্যং নৰহা ভৱিষ্যতি, যতো যদ্যপি জলধে ৰক্ষাং প্ৰাপ্তৱান্ তথাপি প্ৰতিফলদাযক এনং জীৱিতুং ন দদাতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তেঽসভ্যলোকাস্তস্য হস্তে সর্পম্ অৱলম্বমানং দৃষ্ট্ৱা পরস্পরম্ উক্তৱন্ত এষ জনোঽৱশ্যং নরহা ভৱিষ্যতি, যতো যদ্যপি জলধে রক্ষাং প্রাপ্তৱান্ তথাপি প্রতিফলদাযক এনং জীৱিতুং ন দদাতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တေ'သဘျလောကာသ္တသျ ဟသ္တေ သရ္ပမ် အဝလမ္ဗမာနံ ဒၖၐ္ဋွာ ပရသ္ပရမ် ဥက္တဝန္တ ဧၐ ဇနော'ဝၑျံ နရဟာ ဘဝိၐျတိ, ယတော ယဒျပိ ဇလဓေ ရက္ၐာံ ပြာပ္တဝါန် တထာပိ ပြတိဖလဒါယက ဧနံ ဇီဝိတုံ န ဒဒါတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tE'sabhyalOkAstasya hastE sarpam avalambamAnaM dRSTvA parasparam uktavanta ESa janO'vazyaM narahA bhaviSyati, yatO yadyapi jaladhE rakSAM prAptavAn tathApi pratiphaladAyaka EnaM jIvituM na dadAti|

Ver Capítulo Copiar




प्रेरिता 28:4
20 Referencias Cruzadas  

tena satpuru.sasya haabilo raktapaatamaarabhya berikhiya.h putra.m ya.m sikhariya.m yuuya.m mandirayaj navedyo rmadhye hatavanta.h, tadiiya"so.nitapaata.m yaavad asmin de"se yaavataa.m saadhupuru.saa.naa.m "so.nitapaato .abhavat tat sarvve.saamaagasaa.m da.n.daa yu.smaasu vartti.syante|


tadaa sarvvaa.h prajaa.h pratyavocan, tasya "so.nitapaataaparaadho.asmaakam asmatsantaanaanaa ncopari bhavatu|


tata.h sa pratyuvaaca te.saa.m lokaanaam etaad.r"sii durgati rgha.titaa tatkaara.naad yuuya.m kimanyebhyo gaaliiliiyebhyopyadhikapaapinastaan bodhadhve?


apara nca "siilohanaamna uccag.rhasya patanaad ye.a.s.taada"sajanaa m.rtaaste yiruu"saalami nivaasisarvvalokebhyo.adhikaaparaadhina.h ki.m yuuyamitya.m bodhadhve?


sapak.sapaata.m vicaaramak.rtvaa nyaayya.m vicaara.m kuruta|


asabhyalokaa yathe.s.tam anukampaa.m k.rtvaa varttamaanav.r.s.te.h "siitaacca vahni.m prajjvaalyaasmaakam aatithyam akurvvan|


kintu paula indhanaani sa.mg.rhya yadaa tasmin agrau nirak.sipat, tadaa vahne.h prataapaat eka.h k.r.s.nasarpo nirgatya tasya haste dra.s.tavaan|


kintu sa hasta.m vidhunvan ta.m sarpam agnimadhye nik.sipya kaamapi pii.daa.m naaptavaan|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos