Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kintu paula indhanaani sa.mg.rhya yadaa tasmin agrau nirak.sipat, tadaa vahne.h prataapaat eka.h k.r.s.nasarpo nirgatya tasya haste dra.s.tavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু পৌল ইন্ধনানি সংগৃহ্য যদা তস্মিন্ অগ্ৰৌ নিৰক্ষিপৎ, তদা ৱহ্নেঃ প্ৰতাপাৎ একঃ কৃষ্ণসৰ্পো নিৰ্গত্য তস্য হস্তে দ্ৰষ্টৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু পৌল ইন্ধনানি সংগৃহ্য যদা তস্মিন্ অগ্রৌ নিরক্ষিপৎ, তদা ৱহ্নেঃ প্রতাপাৎ একঃ কৃষ্ণসর্পো নির্গত্য তস্য হস্তে দ্রষ্টৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ပေါ်လ ဣန္ဓနာနိ သံဂၖဟျ ယဒါ တသ္မိန် အဂြော် နိရက္ၐိပတ်, တဒါ ဝဟ္နေး ပြတာပါတ် ဧကး ကၖၐ္ဏသရ္ပော နိရ္ဂတျ တသျ ဟသ္တေ ဒြၐ္ဋဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu paula indhanAni saMgRhya yadA tasmin agrau nirakSipat, tadA vahnEH pratApAt EkaH kRSNasarpO nirgatya tasya hastE draSTavAn|

Ver Capítulo Copiar




प्रेरिता 28:3
13 Referencias Cruzadas  

re bhujagava.m"saa yuuyamasaadhava.h santa.h katha.m saadhu vaakya.m vaktu.m "sak.syatha? yasmaad anta.hkara.nasya puur.nabhaavaanusaaraad vadanaad vaco nirgacchati|


re bhujagaa.h k.r.s.nabhujagava.m"saa.h, yuuya.m katha.m narakada.n.daad rak.si.syadhve|


apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan?


apara.m tai.h sarpe.su dh.rte.su praa.nanaa"sakavastuni piite ca te.saa.m kaapi k.sati rna bhavi.syati; rogi.naa.m gaatre.su karaarpite te.arogaa bhavi.syanti ca|


asabhyalokaa yathe.s.tam anukampaa.m k.rtvaa varttamaanav.r.s.te.h "siitaacca vahni.m prajjvaalyaasmaakam aatithyam akurvvan|


te.asabhyalokaastasya haste sarpam avalambamaana.m d.r.s.tvaa parasparam uktavanta e.sa jano.ava"sya.m narahaa bhavi.syati, yato yadyapi jaladhe rak.saa.m praaptavaan tathaapi pratiphaladaayaka ena.m jiivitu.m na dadaati|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


bhramakasamaa vaya.m satyavaadino bhavaama.h, aparicitasamaa vaya.m suparicitaa bhavaama.h, m.rtakalpaa vaya.m jiivaama.h, da.n.dyamaanaa vaya.m na hanyaamahe,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos