प्रेरिता 28:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script23 taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari23 तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script23 তৈস্তদৰ্থম্ একস্মিন্ দিনে নিৰূপিতে তস্মিন্ দিনে বহৱ একত্ৰ মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্ৰাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্ৰন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্ৰন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱৰস্য ৰাজ্যে প্ৰমাণং দৎৱা তেষাং প্ৰৱৃত্তিং জনযিতুং চেষ্টিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script23 তৈস্তদর্থম্ একস্মিন্ দিনে নিরূপিতে তস্মিন্ দিনে বহৱ একত্র মিলিৎৱা পৌলস্য ৱাসগৃহম্ আগচ্ছন্ তস্মাৎ পৌল আ প্রাতঃকালাৎ সন্ধ্যাকালং যাৱন্ মূসাৱ্যৱস্থাগ্রন্থাদ্ ভৱিষ্যদ্ৱাদিনাং গ্রন্থেভ্যশ্চ যীশোঃ কথাম্ উত্থাপ্য ঈশ্ৱরস্য রাজ্যে প্রমাণং দৎৱা তেষাং প্রৱৃত্তিং জনযিতুং চেষ্টিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script23 တဲသ္တဒရ္ထမ် ဧကသ္မိန် ဒိနေ နိရူပိတေ တသ္မိန် ဒိနေ ဗဟဝ ဧကတြ မိလိတွာ ပေါ်လသျ ဝါသဂၖဟမ် အာဂစ္ဆန် တသ္မာတ် ပေါ်လ အာ ပြာတးကာလာတ် သန္ဓျာကာလံ ယာဝန် မူသာဝျဝသ္ထာဂြန္ထာဒ် ဘဝိၐျဒွါဒိနာံ ဂြန္ထေဘျၑ္စ ယီၑေား ကထာမ် ဥတ္ထာပျ ဤၑွရသျ ရာဇျေ ပြမာဏံ ဒတွာ တေၐာံ ပြဝၖတ္တိံ ဇနယိတုံ စေၐ္ဋိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script23 taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn| Ver Capítulo |