Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তৱ মতং কিমিতি ৱযং ৎৱত্তঃ শ্ৰোতুমিচ্ছামঃ| যদ্ ইদং নৱীনং মতমুত্থিতং তৎ সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱেষাং নিকটে নিন্দিতং জাতম ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তৱ মতং কিমিতি ৱযং ৎৱত্তঃ শ্রোতুমিচ্ছামঃ| যদ্ ইদং নৱীনং মতমুত্থিতং তৎ সর্ৱ্ৱত্র সর্ৱ্ৱেষাং নিকটে নিন্দিতং জাতম ইতি ৱযং জানীমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဝ မတံ ကိမိတိ ဝယံ တွတ္တး ၑြောတုမိစ္ဆာမး၊ ယဒ် ဣဒံ နဝီနံ မတမုတ္ထိတံ တတ် သရွွတြ သရွွေၐာံ နိကဋေ နိန္ဒိတံ ဇာတမ ဣတိ ဝယံ ဇာနီမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|

Ver Capítulo Copiar




प्रेरिता 28:22
14 Referencias Cruzadas  

tata.h para.m "simiyon tebhya aa"si.sa.m dattvaa tanmaatara.m mariyamam uvaaca, pa"sya israayelo va.m"samadhye bahuunaa.m paatanaayotthaapanaaya ca tathaa virodhapaatra.m bhavitu.m, bahuunaa.m guptamanogataanaa.m praka.tiikara.naaya baalakoya.m niyuktosti|


kintu vi"svaasina.h kiyanta.h phiruu"simatagraahi.no lokaa utthaaya kathaametaa.m kathitavanto bhinnade"siiyaanaa.m tvakcheda.m karttu.m muusaavyavasthaa.m paalayitu nca samaade.s.tavyam|


kintu bhavi.syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma.m jaananti tanmataanusaare.naaha.m nijapit.rpuru.saa.naam ii"svaram aaraadhayaamiityaha.m bhavata.h samak.sam a"ngiikaromi|


asmaaka.m sarvvebhya.h "suddhatama.m yat phiruu"siiyamata.m tadavalambii bhuutvaaha.m kaala.m yaapitavaan ye janaa aa baalyakaalaan maa.m jaanaanti te etaad.r"sa.m saak.sya.m yadi dadaati tarhi daatu.m "saknuvanti|


anantara.m mahaayaajaka.h siduukinaa.m matagraahi.naste.saa.m sahacaraa"sca


prathamata.h sarvvasmin jagati yu.smaaka.m vi"svaasasya prakaa"sitatvaad aha.m yu.smaaka.m sarvve.saa.m nimitta.m yii"sukhrii.s.tasya naama g.rhlan ii"svarasya dhanyavaada.m karomi|


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos