Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 28:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 asabhyalokaa yathe.s.tam anukampaa.m k.rtvaa varttamaanav.r.s.te.h "siitaacca vahni.m prajjvaalyaasmaakam aatithyam akurvvan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অসভ্যলোকা যথেষ্টম্ অনুকম্পাং কৃৎৱা ৱৰ্ত্তমানৱৃষ্টেঃ শীতাচ্চ ৱহ্নিং প্ৰজ্জ্ৱাল্যাস্মাকম্ আতিথ্যম্ অকুৰ্ৱ্ৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অসভ্যলোকা যথেষ্টম্ অনুকম্পাং কৃৎৱা ৱর্ত্তমানৱৃষ্টেঃ শীতাচ্চ ৱহ্নিং প্রজ্জ্ৱাল্যাস্মাকম্ আতিথ্যম্ অকুর্ৱ্ৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အသဘျလောကာ ယထေၐ္ဋမ် အနုကမ္ပာံ ကၖတွာ ဝရ္တ္တမာနဝၖၐ္ဋေး ၑီတာစ္စ ဝဟ္နိံ ပြဇ္ဇွာလျာသ္မာကမ် အာတိထျမ် အကုရွွန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 asabhyalOkA yathESTam anukampAM kRtvA varttamAnavRSTEH zItAcca vahniM prajjvAlyAsmAkam Atithyam akurvvan|

Ver Capítulo Copiar




प्रेरिता 28:2
19 Referencias Cruzadas  

ya"sca ka"scit ete.saa.m k.sudranaraa.naam ya.m ka ncanaika.m "si.sya iti viditvaa ka.msaika.m "siitalasalila.m tasmai datte, yu.smaanaha.m tathya.m vadaami, sa kenaapi prakaare.na phalena na va nci.syate|


tata.h para.m yatsthaane daasaa.h padaataya"sca "siitahetora"ngaarai rvahni.m prajvaalya taapa.m sevitavantastatsthaane pitarasti.s.than tai.h saha vahnitaapa.m sevitum aarabhata|


parasmin divase .asmaabhi.h siidonnagare pote laagite tatra yuuliya.h senaapati.h paula.m prati saujanya.m pradarthya saantvanaartha.m bandhubaandhavaan upayaatum anujaj nau|


kintu paula indhanaani sa.mg.rhya yadaa tasmin agrau nirak.sipat, tadaa vahne.h prataapaat eka.h k.r.s.nasarpo nirgatya tasya haste dra.s.tavaan|


te.asabhyalokaastasya haste sarpam avalambamaana.m d.r.s.tvaa parasparam uktavanta e.sa jano.ava"sya.m narahaa bhavi.syati, yato yadyapi jaladhe rak.saa.m praaptavaan tathaapi pratiphaladaayaka ena.m jiivitu.m na dadaati|


aha.m sabhyaasabhyaanaa.m vidvadavidvataa nca sarvve.saam .r.nii vidye|


yo jano.ad.r.dhavi"svaasasta.m yu.smaaka.m sa"ngina.m kuruta kintu sandehavicaaraartha.m nahi|


tarhi yo jana.h saadhaara.na.m dravya.m bhu"nkte sa vi"se.sadravyabhoktaara.m naavajaaniiyaat tathaa vi"se.sadravyabhoktaapi saadhaara.nadravyabhoktaara.m do.si.na.m na kuryyaat, yasmaad ii"svarastam ag.rhlaat|


kintu labdha"saastra"schinnatvak ca tva.m yadi vyavasthaala"nghana.m karo.si tarhi vyavasthaapaalakaa.h svaabhaavikaacchinnatvaco lokaastvaa.m ki.m na duu.sayi.syanti?


kintuukterartho yadi mayaa na budhyate tarhyaha.m vaktraa mleccha iva ma.msye vaktaapi mayaa mleccha iva ma.msyate|


pari"sramakle"saabhyaa.m vaara.m vaara.m jaagara.nena k.sudhaat.r.s.naabhyaa.m bahuvaara.m niraahaare.na "siitanagnataabhyaa ncaaha.m kaala.m yaapitavaan|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos