प्रेरिता 27:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script35 iti vyaah.rtya paula.m puupa.m g.rhiitve"svara.m dhanya.m bhaa.samaa.nasta.m bha.mktvaa bhoktum aarabdhavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari35 इति व्याहृत्य पौलं पूपं गृहीत्वेश्वरं धन्यं भाषमाणस्तं भंक्त्वा भोक्तुम् आरब्धवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script35 ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱৰং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আৰব্ধৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script35 ইতি ৱ্যাহৃত্য পৌলং পূপং গৃহীৎৱেশ্ৱরং ধন্যং ভাষমাণস্তং ভংক্ত্ৱা ভোক্তুম্ আরব্ধৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script35 ဣတိ ဝျာဟၖတျ ပေါ်လံ ပူပံ ဂၖဟီတွေၑွရံ ဓနျံ ဘာၐမာဏသ္တံ ဘံက္တွာ ဘောက္တုမ် အာရဗ္ဓဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script35 iti vyAhRtya paulaM pUpaM gRhItvEzvaraM dhanyaM bhASamANastaM bhaMktvA bhOktum ArabdhavAn| Ver Capítulo |
yo jana.h ki ncana dina.m vi"se.sa.m manyate sa prabhubhaktyaa tan manyate, ya"sca jana.h kimapi dina.m vi"se.sa.m na manyate so.api prabhubhaktyaa tanna manyate; apara nca ya.h sarvvaa.ni bhak.syadravyaa.ni bhu"nkte sa prabhubhaktayaa taani bhu"nkte yata.h sa ii"svara.m dhanya.m vakti, ya"sca na bhu"nkte so.api prabhubhaktyaiva na bhu njaana ii"svara.m dhanya.m bruute|