Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 27:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 vayam aadraamuttiiya.m potamekam aaruhya aa"siyaade"sasya ta.tasamiipena yaatu.m mati.m k.rtvaa la"ngaram utthaapya potam amocayaama; maakidaniyaade"sasthathi.salaniikiinivaasyaaristaarkhanaamaa ka"scid jano.asmaabhi.h saarddham aasiit|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 वयम् आद्रामुत्तीयं पोतमेकम् आरुह्य आशियादेशस्य तटसमीपेन यातुं मतिं कृत्वा लङ्गरम् उत्थाप्य पोतम् अमोचयाम; माकिदनियादेशस्थथिषलनीकीनिवास्यारिस्तार्खनामा कश्चिद् जनोऽस्माभिः सार्द्धम् आसीत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ৱযম্ আদ্ৰামুত্তীযং পোতমেকম্ আৰুহ্য আশিযাদেশস্য তটসমীপেন যাতুং মতিং কৃৎৱা লঙ্গৰম্ উত্থাপ্য পোতম্ অমোচযাম; মাকিদনিযাদেশস্থথিষলনীকীনিৱাস্যাৰিস্তাৰ্খনামা কশ্চিদ্ জনোঽস্মাভিঃ সাৰ্দ্ধম্ আসীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ৱযম্ আদ্রামুত্তীযং পোতমেকম্ আরুহ্য আশিযাদেশস্য তটসমীপেন যাতুং মতিং কৃৎৱা লঙ্গরম্ উত্থাপ্য পোতম্ অমোচযাম; মাকিদনিযাদেশস্থথিষলনীকীনিৱাস্যারিস্তার্খনামা কশ্চিদ্ জনোঽস্মাভিঃ সার্দ্ধম্ আসীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဝယမ် အာဒြာမုတ္တီယံ ပေါတမေကမ် အာရုဟျ အာၑိယာဒေၑသျ တဋသမီပေန ယာတုံ မတိံ ကၖတွာ လင်္ဂရမ် ဥတ္ထာပျ ပေါတမ် အမောစယာမ; မာကိဒနိယာဒေၑသ္ထထိၐလနီကီနိဝါသျာရိသ္တာရ္ခနာမာ ကၑ္စိဒ် ဇနော'သ္မာဘိး သာရ္ဒ္ဓမ် အာသီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|

Ver Capítulo Copiar




प्रेरिता 27:2
17 Referencias Cruzadas  

anantara.m ekadaa yii"su.h "si.syai.h saarddha.m naavamaaruhya jagaada, aayaata vaya.m hradasya paara.m yaama.h, tataste jagmu.h|


saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|


paulasiilau aamphipalyaapalloniyaanagaraabhyaa.m gatvaa yatra yihuudiiyaanaa.m bhajanabhavanamekam aaste tatra thi.salaniikiinagara upasthitau|


bahavo maayaakarmmakaari.na.h svasvagranthaan aaniiya raa"siik.rtya sarvve.saa.m samak.sam adaahayan, tato ga.nanaa.m k.rtvaabudhyanta pa ncaayutaruupyamudraamuulyapustakaani dagdhaani|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


tasmaatte.asmaakam atiiva satkaara.m k.rtavanta.h, vi"se.sata.h prasthaanasamaye prayojaniiyaani naanadravyaa.ni dattavanta.h|


tata.h prathamata.h suraakuusanagaram upasthaaya tatra trii.ni dinaani sthitavanta.h|


asmaasu romaanagara.m gate.su "satasenaapati.h sarvvaan bandiin pradhaanasenaapate.h samiipe samaarpayat kintu paulaaya svarak.sakapadaatinaa saha p.rthag vastum anumati.m dattavaan|


asabhyalokaa yathe.s.tam anukampaa.m k.rtvaa varttamaanav.r.s.te.h "siitaacca vahni.m prajjvaalyaasmaakam aatithyam akurvvan|


aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m|


mama sahakaari.no maarka aari.s.taarkho diimaa luuka"sca tvaa.m namaskaara.m vedayanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos