प्रेरिता 27:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tadaa "satasenaapati.h pauैेloktavaakyatopi kar.nadhaarasya potava.nija"sca vaakya.m bahuma.msta| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তদা শতসেনাপতিঃ পৌैेলোক্তৱাক্যতোপি কৰ্ণধাৰস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তদা শতসেনাপতিঃ পৌैेলোক্তৱাক্যতোপি কর্ণধারস্য পোতৱণিজশ্চ ৱাক্যং বহুমংস্ত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တဒါ ၑတသေနာပတိး ပေါ်ैेလောက္တဝါကျတောပိ ကရ္ဏဓာရသျ ပေါတဝဏိဇၑ္စ ဝါကျံ ဗဟုမံသ္တ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tadA zatasEnApatiH pauैेlOktavAkyatOpi karNadhArasya pOtavaNijazca vAkyaM bahumaMsta| Ver Capítulo |