प्रेरिता 26:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 নাসৰতীযযীশো ৰ্নাম্নো ৱিৰুদ্ধং নানাপ্ৰকাৰপ্ৰতিকূলাচৰণম্ উচিতম্ ইত্যহং মনসি যথাৰ্থং ৱিজ্ঞায Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 নাসরতীযযীশো র্নাম্নো ৱিরুদ্ধং নানাপ্রকারপ্রতিকূলাচরণম্ উচিতম্ ইত্যহং মনসি যথার্থং ৱিজ্ঞায Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 နာသရတီယယီၑော ရ္နာမ္နော ဝိရုဒ္ဓံ နာနာပြကာရပြတိကူလာစရဏမ် ဥစိတမ် ဣတျဟံ မနသိ ယထာရ္ထံ ဝိဇ္ဉာယ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 nAsaratIyayIzO rnAmnO viruddhaM nAnAprakArapratikUlAcaraNam ucitam ityahaM manasi yathArthaM vijnjAya Ver Capítulo |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|