प्रेरिता 26:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 tasyaa"ngiikaarasya phala.m praaptum asmaaka.m dvaada"sava.m"saa divaani"sa.m mahaayatnaad ii"svarasevana.m k.rtvaa yaa.m pratyaa"saa.m kurvvanti tasyaa.h pratyaa"saayaa hetoraha.m yihuudiiyairapavaadito.abhavam| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 তস্যাঙ্গীকাৰস্য ফলং প্ৰাপ্তুম্ অস্মাকং দ্ৱাদশৱংশা দিৱানিশং মহাযত্নাদ্ ঈশ্ৱৰসেৱনং কৃৎৱা যাং প্ৰত্যাশাং কুৰ্ৱ্ৱন্তি তস্যাঃ প্ৰত্যাশাযা হেতোৰহং যিহূদীযৈৰপৱাদিতোঽভৱম্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 তস্যাঙ্গীকারস্য ফলং প্রাপ্তুম্ অস্মাকং দ্ৱাদশৱংশা দিৱানিশং মহাযত্নাদ্ ঈশ্ৱরসেৱনং কৃৎৱা যাং প্রত্যাশাং কুর্ৱ্ৱন্তি তস্যাঃ প্রত্যাশাযা হেতোরহং যিহূদীযৈরপৱাদিতোঽভৱম্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 တသျာင်္ဂီကာရသျ ဖလံ ပြာပ္တုမ် အသ္မာကံ ဒွါဒၑဝံၑာ ဒိဝါနိၑံ မဟာယတ္နာဒ် ဤၑွရသေဝနံ ကၖတွာ ယာံ ပြတျာၑာံ ကုရွွန္တိ တသျား ပြတျာၑာယာ ဟေတောရဟံ ယိဟူဒီယဲရပဝါဒိတော'ဘဝမ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam| Ver Capítulo |