प्रेरिता 26:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script31 gopane paraspara.m vivicya kathitavanta e.sa jano bandhanaarha.m praa.nahananaarha.m vaa kimapi karmma naakarot| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari31 गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script31 গোপনে পৰস্পৰং ৱিৱিচ্য কথিতৱন্ত এষ জনো বন্ধনাৰ্হং প্ৰাণহননাৰ্হং ৱা কিমপি কৰ্ম্ম নাকৰোৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script31 গোপনে পরস্পরং ৱিৱিচ্য কথিতৱন্ত এষ জনো বন্ধনার্হং প্রাণহননার্হং ৱা কিমপি কর্ম্ম নাকরোৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script31 ဂေါပနေ ပရသ္ပရံ ဝိဝိစျ ကထိတဝန္တ ဧၐ ဇနော ဗန္ဓနာရှံ ပြာဏဟနနာရှံ ဝါ ကိမပိ ကရ္မ္မ နာကရောတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script31 gOpanE parasparaM vivicya kathitavanta ESa janO bandhanArhaM prANahananArhaM vA kimapi karmma nAkarOt| Ver Capítulo |
tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|