प्रेरिता 26:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script28 tata aagrippa.h paulam abhihitavaan tva.m prav.rtti.m janayitvaa praaye.na maamapi khrii.s.tiiya.m karo.si| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari28 तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script28 তত আগ্ৰিপ্পঃ পৌলম্ অভিহিতৱান্ ৎৱং প্ৰৱৃত্তিং জনযিৎৱা প্ৰাযেণ মামপি খ্ৰীষ্টীযং কৰোষি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script28 তত আগ্রিপ্পঃ পৌলম্ অভিহিতৱান্ ৎৱং প্রৱৃত্তিং জনযিৎৱা প্রাযেণ মামপি খ্রীষ্টীযং করোষি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script28 တတ အာဂြိပ္ပး ပေါ်လမ် အဘိဟိတဝါန် တွံ ပြဝၖတ္တိံ ဇနယိတွာ ပြာယေဏ မာမပိ ခြီၐ္ဋီယံ ကရောၐိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script28 tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvA prAyENa mAmapi khrISTIyaM karOSi| Ver Capítulo |