Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tasyamaa.m kathaa.m ni"samya phii.s.ta uccai.h svare.na kathitavaan he paula tvam unmattosi bahuvidyaabhyaasena tva.m hataj naano jaata.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্যমাং কথাং নিশম্য ফীষ্ট উচ্চৈঃ স্ৱৰেণ কথিতৱান্ হে পৌল ৎৱম্ উন্মত্তোসি বহুৱিদ্যাভ্যাসেন ৎৱং হতজ্ঞানো জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্যমাং কথাং নিশম্য ফীষ্ট উচ্চৈঃ স্ৱরেণ কথিতৱান্ হে পৌল ৎৱম্ উন্মত্তোসি বহুৱিদ্যাভ্যাসেন ৎৱং হতজ্ঞানো জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသျမာံ ကထာံ နိၑမျ ဖီၐ္ဋ ဥစ္စဲး သွရေဏ ကထိတဝါန် ဟေ ပေါ်လ တွမ် ဥန္မတ္တောသိ ဗဟုဝိဒျာဘျာသေန တွံ ဟတဇ္ဉာနော ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|

Ver Capítulo Copiar




प्रेरिता 26:24
19 Referencias Cruzadas  

tatastasya suh.rllokaa imaa.m vaarttaa.m praapya sa hataj naanobhuud iti kathaa.m kathayitvaa ta.m dh.rtvaanetu.m gataa.h|


tato yihuudiiyaa lokaa aa"scaryya.m j naatvaakathayan e.saa maanu.so naadhiityaa katham etaad.r"so vidvaanabhuut?


tadaa yihuudiiyaa.h pratyavaadi.su.h tvameka.h "somiro.niiyo bhuutagrasta"sca vaya.m kimida.m bhadra.m naavaadi.sma?


yihuudiiyaastamavadan tva.m bhuutagrasta itiidaaniim avai.sma| ibraahiim bhavi.syadvaadina nca sarvve m.rtaa.h kintu tva.m bhaa.sase yo naro mama bhaaratii.m g.rhlaati sa jaatu nidhaanaasvaada.m na lapsyate|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


he pit.rga.naa he bhraat.rga.naa.h, idaanii.m mama nivedane samavadhatta|


paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


khrii.s.tasya k.rte vaya.m muu.dhaa.h kintu yuuya.m khrii.s.tena j naanina.h, vaya.m durbbalaa yuuya nca sabalaa.h, yuuya.m sammaanitaa vaya ncaapamaanitaa.h|


yadi vaya.m hataj naanaa bhavaamastarhi tad ii"svaraarthaka.m yadi ca saj naanaa bhavaamastarhi tad yu.smadarthaka.m|


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos