Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 26:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ৱাৰং ৱাৰং ভজনভৱনেষু তেভ্যো দণ্ডং প্ৰদত্তৱান্ বলাৎ তং ধৰ্ম্মং নিন্দযিতৱাংশ্চ পুনশ্চ তান্ প্ৰতি মহাক্ৰোধাদ্ উন্মত্তঃ সন্ ৱিদেশীযনগৰাণি যাৱৎ তান্ তাডিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ৱারং ৱারং ভজনভৱনেষু তেভ্যো দণ্ডং প্রদত্তৱান্ বলাৎ তং ধর্ম্মং নিন্দযিতৱাংশ্চ পুনশ্চ তান্ প্রতি মহাক্রোধাদ্ উন্মত্তঃ সন্ ৱিদেশীযনগরাণি যাৱৎ তান্ তাডিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဝါရံ ဝါရံ ဘဇနဘဝနေၐု တေဘျော ဒဏ္ဍံ ပြဒတ္တဝါန် ဗလာတ် တံ ဓရ္မ္မံ နိန္ဒယိတဝါံၑ္စ ပုနၑ္စ တာန် ပြတိ မဟာကြောဓာဒ် ဥန္မတ္တး သန် ဝိဒေၑီယနဂရာဏိ ယာဝတ် တာန် တာဍိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 vAraM vAraM bhajanabhavanESu tEbhyO daNPaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrOdhAd unmattaH san vidEzIyanagarANi yAvat tAn tAPitavAn|

Ver Capítulo Copiar




प्रेरिता 26:11
17 Referencias Cruzadas  

n.rbhya.h saavadhaanaa bhavata; yatastai ryuuya.m raajasa.msadi samarpi.syadhve te.saa.m bhajanagehe prahaari.syadhve|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


atoheto ryu.smabhyamaha.m satya.m kathayaami manu.syaa.naa.m santaanaa yaani yaani paapaanii"svaranindaa nca kurvvanti te.saa.m tatsarvve.saamaparaadhaanaa.m k.samaa bhavitu.m "saknoti,


"se.se sa manasi cetanaa.m praapya kathayaamaasa, haa mama pitu.h samiipe kati kati vetanabhujo daasaa yathe.s.ta.m tatodhika nca bhak.sya.m praapnuvanti kintvaha.m k.sudhaa mumuur.su.h|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


tasmaat te praca.n.dakopaanvitaa yii"su.m ki.m kari.syantiiti paraspara.m pramantritaa.h|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


tatoha.m pratyavaadi.sam he prabho pratibhajanabhavana.m tvayi vi"svaasino lokaan baddhvaa prah.rtavaan,


mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|


tatkaalaparyyanata.m "saula.h prabho.h "si.syaa.naa.m praatikuulyena taa.danaabadhayo.h kathaa.m ni.hsaarayan mahaayaajakasya sannidhi.m gatvaa


yu.smadupari parikiirttita.m parama.m naama ki.m taireva na nindyate?


kintu nijaaparaadhaad bhartsanaam alabhata yato vacana"saktihiina.m vaahana.m maanu.sikagiram uccaaryya bhavi.syadvaadina unmattataam abaadhata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos