प्रेरिता 26:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yiruu"saalamanagare tadakarava.m phalata.h pradhaanayaajakasya nika.taat k.samataa.m praapya bahuun pavitralokaan kaaraayaa.m baddhavaan vi"se.sataste.saa.m hananasamaye te.saa.m viruddhaa.m nijaa.m sammati.m prakaa"sitavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যিৰূশালমনগৰে তদকৰৱং ফলতঃ প্ৰধানযাজকস্য নিকটাৎ ক্ষমতাং প্ৰাপ্য বহূন্ পৱিত্ৰলোকান্ কাৰাযাং বদ্ধৱান্ ৱিশেষতস্তেষাং হননসমযে তেষাং ৱিৰুদ্ধাং নিজাং সম্মতিং প্ৰকাশিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যিরূশালমনগরে তদকরৱং ফলতঃ প্রধানযাজকস্য নিকটাৎ ক্ষমতাং প্রাপ্য বহূন্ পৱিত্রলোকান্ কারাযাং বদ্ধৱান্ ৱিশেষতস্তেষাং হননসমযে তেষাং ৱিরুদ্ধাং নিজাং সম্মতিং প্রকাশিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယိရူၑာလမနဂရေ တဒကရဝံ ဖလတး ပြဓာနယာဇကသျ နိကဋာတ် က္ၐမတာံ ပြာပျ ဗဟူန် ပဝိတြလောကာန် ကာရာယာံ ဗဒ္ဓဝါန် ဝိၑေၐတသ္တေၐာံ ဟနနသမယေ တေၐာံ ဝိရုဒ္ဓါံ နိဇာံ သမ္မတိံ ပြကာၑိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn| Ver Capítulo |