प्रेरिता 25:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 da"sadivasebhyo.adhika.m vilambya phii.s.tastasmaat kaisariyaanagara.m gatvaa parasmin divase vicaaraasana upadi"sya paulam aanetum aaj naapayat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 दशदिवसेभ्योऽधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज्ञापयत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 দশদিৱসেভ্যোঽধিকং ৱিলম্ব্য ফীষ্টস্তস্মাৎ কৈসৰিযানগৰং গৎৱা পৰস্মিন্ দিৱসে ৱিচাৰাসন উপদিশ্য পৌলম্ আনেতুম্ আজ্ঞাপযৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 দশদিৱসেভ্যোঽধিকং ৱিলম্ব্য ফীষ্টস্তস্মাৎ কৈসরিযানগরং গৎৱা পরস্মিন্ দিৱসে ৱিচারাসন উপদিশ্য পৌলম্ আনেতুম্ আজ্ঞাপযৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 ဒၑဒိဝသေဘျော'ဓိကံ ဝိလမ္ဗျ ဖီၐ္ဋသ္တသ္မာတ် ကဲသရိယာနဂရံ ဂတွာ ပရသ္မိန် ဒိဝသေ ဝိစာရာသန ဥပဒိၑျ ပေါ်လမ် အာနေတုမ် အာဇ္ဉာပယတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 dazadivasEbhyO'dhikaM vilambya phISTastasmAt kaisariyAnagaraM gatvA parasmin divasE vicArAsana upadizya paulam AnEtum AjnjApayat| Ver Capítulo |