प्रेरिता 25:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script26 kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari26 किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं किञ्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script26 কিন্তু শ্ৰীযুক্তস্য সমীপম্ এতস্মিন্ কিং লেখনীযম্ ইত্যস্য কস্যচিন্ নিৰ্ণযস্য ন জাতৎৱাদ্ এতস্য ৱিচাৰে সতি যথাহং লেখিতুং কিঞ্চন নিশ্চিতং প্ৰাপ্নোমি তদৰ্থং যুষ্মাকং সমক্ষং ৱিশেষতো হে আগ্ৰিপ্পৰাজ ভৱতঃ সমক্ষম্ এতম্ আনযে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script26 কিন্তু শ্রীযুক্তস্য সমীপম্ এতস্মিন্ কিং লেখনীযম্ ইত্যস্য কস্যচিন্ নির্ণযস্য ন জাতৎৱাদ্ এতস্য ৱিচারে সতি যথাহং লেখিতুং কিঞ্চন নিশ্চিতং প্রাপ্নোমি তদর্থং যুষ্মাকং সমক্ষং ৱিশেষতো হে আগ্রিপ্পরাজ ভৱতঃ সমক্ষম্ এতম্ আনযে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script26 ကိန္တု ၑြီယုက္တသျ သမီပမ် ဧတသ္မိန် ကိံ လေခနီယမ် ဣတျသျ ကသျစိန် နိရ္ဏယသျ န ဇာတတွာဒ် ဧတသျ ဝိစာရေ သတိ ယထာဟံ လေခိတုံ ကိဉ္စန နိၑ္စိတံ ပြာပ္နောမိ တဒရ္ထံ ယုၐ္မာကံ သမက္ၐံ ဝိၑေၐတော ဟေ အာဂြိပ္ပရာဇ ဘဝတး သမက္ၐမ် ဧတမ် အာနယေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script26 kintu zrIyuktasya samIpam Etasmin kiM lEkhanIyam ityasya kasyacin nirNayasya na jAtatvAd Etasya vicArE sati yathAhaM lEkhituM kinjcana nizcitaM prApnOmi tadarthaM yuSmAkaM samakSaM vizESatO hE AgripparAja bhavataH samakSam Etam AnayE| Ver Capítulo |