Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 25:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 kintve.sa jana.h praa.nanaa"sarha.m kimapi karmma na k.rtavaan ityajaanaa.m tathaapi sa mahaaraajasya sannidhau vicaarito bhavitu.m praarthayata tasmaat tasya samiipa.m ta.m pre.sayitu.m matimakaravam|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্ত্ৱেষ জনঃ প্ৰাণনাশৰ্হং কিমপি কৰ্ম্ম ন কৃতৱান্ ইত্যজানাং তথাপি স মহাৰাজস্য সন্নিধৌ ৱিচাৰিতো ভৱিতুং প্ৰাৰ্থযত তস্মাৎ তস্য সমীপং তং প্ৰেষযিতুং মতিমকৰৱম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্ত্ৱেষ জনঃ প্রাণনাশর্হং কিমপি কর্ম্ম ন কৃতৱান্ ইত্যজানাং তথাপি স মহারাজস্য সন্নিধৌ ৱিচারিতো ভৱিতুং প্রার্থযত তস্মাৎ তস্য সমীপং তং প্রেষযিতুং মতিমকরৱম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တွေၐ ဇနး ပြာဏနာၑရှံ ကိမပိ ကရ္မ္မ န ကၖတဝါန် ဣတျဇာနာံ တထာပိ သ မဟာရာဇသျ သန္နိဓော် ဝိစာရိတော ဘဝိတုံ ပြာရ္ထယတ တသ္မာတ် တသျ သမီပံ တံ ပြေၐယိတုံ မတိမကရဝမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintvESa janaH prANanAzarhaM kimapi karmma na kRtavAn ityajAnAM tathApi sa mahArAjasya sannidhau vicAritO bhavituM prArthayata tasmAt tasya samIpaM taM prESayituM matimakaravam|

Ver Capítulo Copiar




प्रेरिता 25:25
11 Referencias Cruzadas  

raajyaviparyyayakaarakoyam ityuktvaa manu.syamena.m mama nika.tamaanai.s.ta kintu pa"syata yu.smaaka.m samak.sam asya vicaara.m k.rtvaapi proktaapavaadaanuruupe.naasya kopyaparaadha.h sapramaa.no na jaata.h,


tadaa piilaata.h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha.m naaptavaan|


tadaa satya.m ki.m? etaa.m kathaa.m pa.s.tvaa piilaata.h punarapi bahirgatvaa yihuudiiyaan abhaa.sata, aha.m tasya kamapyaparaadha.m na praapnomi|


tataste.saa.m vyavasthaayaa viruddhayaa kayaacana kathayaa so.apavaadito.abhavat, kintu sa "s.r"nkhalabandhanaarho vaa praa.nanaa"saarho bhavatiid.r"sa.h kopyaparaadho mayaasya na d.r.s.ta.h|


tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|


kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye|


gopane paraspara.m vivicya kathitavanta e.sa jano bandhanaarha.m praa.nahananaarha.m vaa kimapi karmma naakarot|


jalapathenaasmaakam itoliyaade"sa.m prati yaatraayaa.m ni"scitaayaa.m satyaa.m te yuuliyanaamno mahaaraajasya sa.mghaataantargatasya senaapate.h samiipe paula.m tadanyaan katinayajanaa.m"sca samaarpayan|


romilokaa vicaaryya mama praa.nahananaarha.m kimapi kaara.na.m na praapya maa.m mocayitum aicchan;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos