प्रेरिता 25:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 tatoham ityuttaram avada.m yaavad apodito jana.h svaapavaadakaan saak.saat k.rtvaa svasmin yo.aparaadha aaropitastasya pratyuttara.m daatu.m suyoga.m na praapnoti, taavatkaala.m kasyaapi maanu.sasya praa.nanaa"saaj naapana.m romilokaanaa.m riiti rnahi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari16 ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 ততোহম্ ইত্যুত্তৰম্ অৱদং যাৱদ্ অপোদিতো জনঃ স্ৱাপৱাদকান্ সাক্ষাৎ কৃৎৱা স্ৱস্মিন্ যোঽপৰাধ আৰোপিতস্তস্য প্ৰত্যুত্তৰং দাতুং সুযোগং ন প্ৰাপ্নোতি, তাৱৎকালং কস্যাপি মানুষস্য প্ৰাণনাশাজ্ঞাপনং ৰোমিলোকানাং ৰীতি ৰ্নহি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 ততোহম্ ইত্যুত্তরম্ অৱদং যাৱদ্ অপোদিতো জনঃ স্ৱাপৱাদকান্ সাক্ষাৎ কৃৎৱা স্ৱস্মিন্ যোঽপরাধ আরোপিতস্তস্য প্রত্যুত্তরং দাতুং সুযোগং ন প্রাপ্নোতি, তাৱৎকালং কস্যাপি মানুষস্য প্রাণনাশাজ্ঞাপনং রোমিলোকানাং রীতি র্নহি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 တတောဟမ် ဣတျုတ္တရမ် အဝဒံ ယာဝဒ် အပေါဒိတော ဇနး သွာပဝါဒကာန် သာက္ၐာတ် ကၖတွာ သွသ္မိန် ယော'ပရာဓ အာရောပိတသ္တသျ ပြတျုတ္တရံ ဒါတုံ သုယောဂံ န ပြာပ္နောတိ, တာဝတ္ကာလံ ကသျာပိ မာနုၐသျ ပြာဏနာၑာဇ္ဉာပနံ ရောမိလောကာနာံ ရီတိ ရ္နဟိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script16 tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi| Ver Capítulo |