प्रेरिता 25:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 tadaa tau bahudinaani tatra sthitau tata.h phii.s.tasta.m raajaana.m paulasya kathaa.m vij naapya kathayitum aarabhata paulanaamaanam eka.m bandi phiilik.so baddha.m sa.msthaapya gatavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज्ञाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 তদা তৌ বহুদিনানি তত্ৰ স্থিতৌ ততঃ ফীষ্টস্তং ৰাজানং পৌলস্য কথাং ৱিজ্ঞাপ্য কথযিতুম্ আৰভত পৌলনামানম্ একং বন্দি ফীলিক্ষো বদ্ধং সংস্থাপ্য গতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 তদা তৌ বহুদিনানি তত্র স্থিতৌ ততঃ ফীষ্টস্তং রাজানং পৌলস্য কথাং ৱিজ্ঞাপ্য কথযিতুম্ আরভত পৌলনামানম্ একং বন্দি ফীলিক্ষো বদ্ধং সংস্থাপ্য গতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 တဒါ တော် ဗဟုဒိနာနိ တတြ သ္ထိတော် တတး ဖီၐ္ဋသ္တံ ရာဇာနံ ပေါ်လသျ ကထာံ ဝိဇ္ဉာပျ ကထယိတုမ် အာရဘတ ပေါ်လနာမာနမ် ဧကံ ဗန္ဒိ ဖီလိက္ၐော ဗဒ္ဓံ သံသ္ထာပျ ဂတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnam EkaM bandi phIlikSO baddhaM saMsthApya gatavAn| Ver Capítulo |