प्रेरिता 25:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 tata.h paula uttara.m proktavaan, yatra mama vicaaro bhavitu.m yogya.h kaisarasya tatra vicaaraasana eva samupasthitosmi; aha.m yihuudiiyaanaa.m kaamapi haani.m naakaar.sam iti bhavaan yathaarthato vijaanaati| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ততঃ পৌল উত্তৰং প্ৰোক্তৱান্, যত্ৰ মম ৱিচাৰো ভৱিতুং যোগ্যঃ কৈসৰস্য তত্ৰ ৱিচাৰাসন এৱ সমুপস্থিতোস্মি; অহং যিহূদীযানাং কামপি হানিং নাকাৰ্ষম্ ইতি ভৱান্ যথাৰ্থতো ৱিজানাতি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ততঃ পৌল উত্তরং প্রোক্তৱান্, যত্র মম ৱিচারো ভৱিতুং যোগ্যঃ কৈসরস্য তত্র ৱিচারাসন এৱ সমুপস্থিতোস্মি; অহং যিহূদীযানাং কামপি হানিং নাকার্ষম্ ইতি ভৱান্ যথার্থতো ৱিজানাতি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တတး ပေါ်လ ဥတ္တရံ ပြောက္တဝါန်, ယတြ မမ ဝိစာရော ဘဝိတုံ ယောဂျး ကဲသရသျ တတြ ဝိစာရာသန ဧဝ သမုပသ္ထိတောသ္မိ; အဟံ ယိဟူဒီယာနာံ ကာမပိ ဟာနိံ နာကာရ္ၐမ် ဣတိ ဘဝါန် ယထာရ္ထတော ဝိဇာနာတိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 tataH paula uttaraM prOktavAn, yatra mama vicArO bhavituM yOgyaH kaisarasya tatra vicArAsana Eva samupasthitOsmi; ahaM yihUdIyAnAM kAmapi hAniM nAkArSam iti bhavAn yathArthatO vijAnAti| Ver Capítulo |