प्रेरिता 24:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 sa mandiramapi a"suci karttu.m ce.s.titavaan; iti kaara.naad vayam ena.m dh.rtvaa svavyavasthaanusaare.na vicaarayitu.m praavarttaamahi; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 স মন্দিৰমপি অশুচি কৰ্ত্তুং চেষ্টিতৱান্; ইতি কাৰণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসাৰেণ ৱিচাৰযিতুং প্ৰাৱৰ্ত্তামহি; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 স মন্দিরমপি অশুচি কর্ত্তুং চেষ্টিতৱান্; ইতি কারণাদ্ ৱযম্ এনং ধৃৎৱা স্ৱৱ্যৱস্থানুসারেণ ৱিচারযিতুং প্রাৱর্ত্তামহি; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 သ မန္ဒိရမပိ အၑုစိ ကရ္တ္တုံ စေၐ္ဋိတဝါန်; ဣတိ ကာရဏာဒ် ဝယမ် ဧနံ ဓၖတွာ သွဝျဝသ္ထာနုသာရေဏ ဝိစာရယိတုံ ပြာဝရ္တ္တာမဟိ; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi; Ver Capítulo |