Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 24:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 পৌলেন ন্যাযস্য পৰিমিতভোগস্য চৰমৱিচাৰস্য চ কথাযাং কথিতাযাং সত্যাং ফীলিক্ষঃ কম্পমানঃ সন্ ৱ্যাহৰদ্ ইদানীং যাহি, অহম্ অৱকাশং প্ৰাপ্য ৎৱাম্ আহূস্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 পৌলেন ন্যাযস্য পরিমিতভোগস্য চরমৱিচারস্য চ কথাযাং কথিতাযাং সত্যাং ফীলিক্ষঃ কম্পমানঃ সন্ ৱ্যাহরদ্ ইদানীং যাহি, অহম্ অৱকাশং প্রাপ্য ৎৱাম্ আহূস্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ပေါ်လေန နျာယသျ ပရိမိတဘောဂသျ စရမဝိစာရသျ စ ကထာယာံ ကထိတာယာံ သတျာံ ဖီလိက္ၐး ကမ္ပမာနး သန် ဝျာဟရဒ် ဣဒါနီံ ယာဟိ, အဟမ် အဝကာၑံ ပြာပျ တွာမ် အာဟူသျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|

Ver Capítulo Copiar




प्रेरिता 24:25
99 Referencias Cruzadas  

tathapi te tucchiik.rtya kecit nijak.setra.m kecid vaa.nijya.m prati svasvamaarge.na calitavanta.h|


tata.h sa aagatya paapapu.nyada.n.de.su jagato lokaanaa.m prabodha.m janayi.syati|


jiivitam.rtobhayalokaanaa.m vicaara.m karttum ii"svaro ya.m niyuktavaan sa eva sa jana.h, imaa.m kathaa.m pracaarayitu.m tasmin pramaa.na.m daatu nca so.asmaan aaj naapayat|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


tadaa paula.h svaacaaraanusaare.na te.saa.m samiipa.m gatvaa vi"sraamavaaratraye tai.h saarddha.m dharmmapustakiiyakathaayaa vicaara.m k.rtavaan|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


dhaarmmikaa.naam adhaarmmikaa.naa nca pramiitalokaanaamevotthaana.m bhavi.syatiiti kathaamime sviikurvvanti tathaahamapi tasmin ii"svare pratyaa"saa.m karomi;


muktipraptyartha.m paulena mahya.m mudraadaasyante iti patyaa"saa.m k.rtvaa sa puna.h punastamaahuuya tena saaka.m kathopakathana.m k.rtavaan|


tata aagrippa.h paulam abhihitavaan tva.m prav.rtti.m janayitvaa praaye.na maamapi khrii.s.tiiya.m karo.si|


tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate|


he bhraatara ii"svarasya k.rpayaaha.m yu.smaan vinaye yuuya.m sva.m sva.m "sariira.m sajiiva.m pavitra.m graahya.m balim ii"svaramuddi"sya samuts.rjata, e.saa sevaa yu.smaaka.m yogyaa|


ataeva ii"svarasamiipe.asmaakam ekaikajanena nijaa kathaa kathayitavyaa|


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


tenoktametat, sa.m"sro.syaami "subhe kaale tvadiiyaa.m praarthanaam aha.m| upakaara.m kari.syaami paritraa.nadine tava| pa"syataaya.m "subhakaala.h pa"syateda.m traa.nadina.m|


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


parimitabhojitvamityaadiinyaatmana.h phalaani santi te.saa.m viruddhaa kaapi vyavasthaa nahi|


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


kintvatithisevakena sallokaanuraagi.naa viniitena nyaayyena dhaarmmike.na jitendriye.na ca bhavitavya.m,


tacca dar"sanam eva.m bhayaanaka.m yat muusasokta.m bhiitastraasayukta"scaasmiiti|


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


apara.m tadvi"sraamapraapte.h pratij naa yadi ti.s.thati tarhyasmaaka.m ka"scit cet tasyaa.h phalena va ncito bhavet vayam etasmaad bibhiima.h|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


apara.m yathaa maanu.sasyaikak.rtvo mara.na.m tat pa"scaad vicaaro niruupito.asti,


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


j naana aayatendriyataam aayatendriyataayaa.m dhairyya.m dhairyya ii"svarabhaktim


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos