प्रेरिता 24:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script14 kintu bhavi.syadvaakyagranthe vyavasthaagranthe ca yaa yaa kathaa likhitaaste taasu sarvvaasu vi"svasya yanmatam ime vidharmma.m jaananti tanmataanusaare.naaha.m nijapit.rpuru.saa.naam ii"svaram aaraadhayaamiityaha.m bhavata.h samak.sam a"ngiikaromi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari14 किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अङ्गीकरोमि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script14 কিন্তু ভৱিষ্যদ্ৱাক্যগ্ৰন্থে ৱ্যৱস্থাগ্ৰন্থে চ যা যা কথা লিখিতাস্তে তাসু সৰ্ৱ্ৱাসু ৱিশ্ৱস্য যন্মতম্ ইমে ৱিধৰ্ম্মং জানন্তি তন্মতানুসাৰেণাহং নিজপিতৃপুৰুষাণাম্ ঈশ্ৱৰম্ আৰাধযামীত্যহং ভৱতঃ সমক্ষম্ অঙ্গীকৰোমি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script14 কিন্তু ভৱিষ্যদ্ৱাক্যগ্রন্থে ৱ্যৱস্থাগ্রন্থে চ যা যা কথা লিখিতাস্তে তাসু সর্ৱ্ৱাসু ৱিশ্ৱস্য যন্মতম্ ইমে ৱিধর্ম্মং জানন্তি তন্মতানুসারেণাহং নিজপিতৃপুরুষাণাম্ ঈশ্ৱরম্ আরাধযামীত্যহং ভৱতঃ সমক্ষম্ অঙ্গীকরোমি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script14 ကိန္တု ဘဝိၐျဒွါကျဂြန္ထေ ဝျဝသ္ထာဂြန္ထေ စ ယာ ယာ ကထာ လိခိတာသ္တေ တာသု သရွွာသု ဝိၑွသျ ယန္မတမ် ဣမေ ဝိဓရ္မ္မံ ဇာနန္တိ တန္မတာနုသာရေဏာဟံ နိဇပိတၖပုရုၐာဏာမ် ဤၑွရမ် အာရာဓယာမီတျဟံ ဘဝတး သမက္ၐမ် အင်္ဂီကရောမိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script14 kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi| Ver Capítulo |
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|