प्रेरिता 24:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script1 pa ncabhyo dinebhya.h para.m hanaaniiyanaamaa mahaayaajako.adhipate.h samak.sa.m paulasya praatikuulyena nivedayitu.m tartullanaamaana.m ka ncana vaktaara.m praaciinajanaa.m"sca sa"ngina.h k.rtvaa kaisariyaanagaram aagacchat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari1 पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 পঞ্চভ্যো দিনেভ্যঃ পৰং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্ৰাতিকূল্যেন নিৱেদযিতুং তৰ্তুল্লনামানং কঞ্চন ৱক্তাৰং প্ৰাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসৰিযানগৰম্ আগচ্ছৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 পঞ্চভ্যো দিনেভ্যঃ পরং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্রাতিকূল্যেন নিৱেদযিতুং তর্তুল্লনামানং কঞ্চন ৱক্তারং প্রাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসরিযানগরম্ আগচ্ছৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ပဉ္စဘျော ဒိနေဘျး ပရံ ဟနာနီယနာမာ မဟာယာဇကော'ဓိပတေး သမက္ၐံ ပေါ်လသျ ပြာတိကူလျေန နိဝေဒယိတုံ တရ္တုလ္လနာမာနံ ကဉ္စန ဝက္တာရံ ပြာစီနဇနာံၑ္စ သင်္ဂိနး ကၖတွာ ကဲသရိယာနဂရမ် အာဂစ္ဆတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script1 panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat| Ver Capítulo |