प्रेरिता 23:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 tathaapi manu.syasyaasya vadhaartha.m yihuudiiyaa ghaatakaaiva sajjitaa etaa.m vaarttaa.m "srutvaa tatk.sa.naat tava samiipamena.m pre.sitavaan asyaapavaadakaa.m"sca tava samiipa.m gatvaapavaditum aaj naapayam| bhavata.h ku"sala.m bhuuyaat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 तथापि मनुष्यस्यास्य वधार्थं यिहूदीया घातकाइव सज्जिता एतां वार्त्तां श्रुत्वा तत्क्षणात् तव समीपमेनं प्रेषितवान् अस्यापवादकांश्च तव समीपं गत्वापवदितुम् आज्ञापयम्। भवतः कुशलं भूयात्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 তথাপি মনুষ্যস্যাস্য ৱধাৰ্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱাৰ্ত্তাং শ্ৰুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্ৰেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 তথাপি মনুষ্যস্যাস্য ৱধার্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱার্ত্তাং শ্রুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্রেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 တထာပိ မနုၐျသျာသျ ဝဓာရ္ထံ ယိဟူဒီယာ ဃာတကာဣဝ သဇ္ဇိတာ ဧတာံ ဝါရ္တ္တာံ ၑြုတွာ တတ္က္ၐဏာတ် တဝ သမီပမေနံ ပြေၐိတဝါန် အသျာပဝါဒကာံၑ္စ တဝ သမီပံ ဂတွာပဝဒိတုမ် အာဇ္ဉာပယမ်၊ ဘဝတး ကုၑလံ ဘူယာတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script30 tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaM prESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjnjApayam| bhavataH kuzalaM bhUyAt| Ver Capítulo |