प्रेरिता 23:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 tadaa paulastamavadat, he bahi.spari.sk.rta, ii"svarastvaa.m praharttum udyatosti, yato vyavasthaanusaare.na vicaarayitum upavi"sya vyavasthaa.m la"nghitvaa maa.m praharttum aaj naapayasi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari3 तदा पौलस्तमवदत्, हे बहिष्परिष्कृत, ईश्वरस्त्वां प्रहर्त्तुम् उद्यतोस्ति, यतो व्यवस्थानुसारेण विचारयितुम् उपविश्य व्यवस्थां लङ्घित्वा मां प्रहर्त्तुम् आज्ञापयसि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 তদা পৌলস্তমৱদৎ, হে বহিষ্পৰিষ্কৃত, ঈশ্ৱৰস্ত্ৱাং প্ৰহৰ্ত্তুম্ উদ্যতোস্তি, যতো ৱ্যৱস্থানুসাৰেণ ৱিচাৰযিতুম্ উপৱিশ্য ৱ্যৱস্থাং লঙ্ঘিৎৱা মাং প্ৰহৰ্ত্তুম্ আজ্ঞাপযসি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 তদা পৌলস্তমৱদৎ, হে বহিষ্পরিষ্কৃত, ঈশ্ৱরস্ত্ৱাং প্রহর্ত্তুম্ উদ্যতোস্তি, যতো ৱ্যৱস্থানুসারেণ ৱিচারযিতুম্ উপৱিশ্য ৱ্যৱস্থাং লঙ্ঘিৎৱা মাং প্রহর্ত্তুম্ আজ্ঞাপযসি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 တဒါ ပေါ်လသ္တမဝဒတ်, ဟေ ဗဟိၐ္ပရိၐ္ကၖတ, ဤၑွရသ္တွာံ ပြဟရ္တ္တုမ် ဥဒျတောသ္တိ, ယတော ဝျဝသ္ထာနုသာရေဏ ဝိစာရယိတုမ် ဥပဝိၑျ ဝျဝသ္ထာံ လင်္ဃိတွာ မာံ ပြဟရ္တ္တုမ် အာဇ္ဉာပယသိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script3 tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAM praharttum udyatOsti, yatO vyavasthAnusArENa vicArayitum upavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi| Ver Capítulo |