प्रेरिता 23:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 tataste.saa.m vyavasthaayaa viruddhayaa kayaacana kathayaa so.apavaadito.abhavat, kintu sa "s.r"nkhalabandhanaarho vaa praa.nanaa"saarho bhavatiid.r"sa.h kopyaparaadho mayaasya na d.r.s.ta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 ततस्तेषां व्यवस्थाया विरुद्धया कयाचन कथया सोऽपवादितोऽभवत्, किन्तु स शृङ्खलबन्धनार्हो वा प्राणनाशार्हो भवतीदृशः कोप्यपराधो मयास्य न दृष्टः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 ততস্তেষাং ৱ্যৱস্থাযা ৱিৰুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনাৰ্হো ৱা প্ৰাণনাশাৰ্হো ভৱতীদৃশঃ কোপ্যপৰাধো মযাস্য ন দৃষ্টঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 ততস্তেষাং ৱ্যৱস্থাযা ৱিরুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনার্হো ৱা প্রাণনাশার্হো ভৱতীদৃশঃ কোপ্যপরাধো মযাস্য ন দৃষ্টঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 တတသ္တေၐာံ ဝျဝသ္ထာယာ ဝိရုဒ္ဓယာ ကယာစန ကထယာ သော'ပဝါဒိတော'ဘဝတ်, ကိန္တု သ ၑၖင်္ခလဗန္ဓနာရှော ဝါ ပြာဏနာၑာရှော ဘဝတီဒၖၑး ကောပျပရာဓော မယာသျ န ဒၖၐ္ဋး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH| Ver Capítulo |
ka ncidaparaadha.m ki ncana vadhaarha.m karmma vaa yadyaham akari.sya.m tarhi praa.nahananada.n.damapi bhoktum udyato.abhavi.sya.m, kintu te mama samapavaada.m kurvvanti sa yadi kalpitamaatro bhavati tarhi te.saa.m kare.su maa.m samarpayitu.m kasyaapyadhikaaro naasti, kaisarasya nika.te mama vicaaro bhavatu|