प्रेरिता 23:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script27 yihuudiiyalokaa.h puurvvam ena.m maanava.m dh.rtvaa svahastai rhantum udyataa etasminnantare sasainyoha.m tatropasthaaya e.sa jano romiiya iti vij naaya ta.m rak.sitavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari27 यिहूदीयलोकाः पूर्व्वम् एनं मानवं धृत्वा स्वहस्तै र्हन्तुम् उद्यता एतस्मिन्नन्तरे ससैन्योहं तत्रोपस्थाय एष जनो रोमीय इति विज्ञाय तं रक्षितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script27 যিহূদীযলোকাঃ পূৰ্ৱ্ৱম্ এনং মানৱং ধৃৎৱা স্ৱহস্তৈ ৰ্হন্তুম্ উদ্যতা এতস্মিন্নন্তৰে সসৈন্যোহং তত্ৰোপস্থায এষ জনো ৰোমীয ইতি ৱিজ্ঞায তং ৰক্ষিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script27 যিহূদীযলোকাঃ পূর্ৱ্ৱম্ এনং মানৱং ধৃৎৱা স্ৱহস্তৈ র্হন্তুম্ উদ্যতা এতস্মিন্নন্তরে সসৈন্যোহং তত্রোপস্থায এষ জনো রোমীয ইতি ৱিজ্ঞায তং রক্ষিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script27 ယိဟူဒီယလောကား ပူရွွမ် ဧနံ မာနဝံ ဓၖတွာ သွဟသ္တဲ ရှန္တုမ် ဥဒျတာ ဧတသ္မိန္နန္တရေ သသဲနျောဟံ တတြောပသ္ထာယ ဧၐ ဇနော ရောမီယ ဣတိ ဝိဇ္ဉာယ တံ ရက္ၐိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script27 yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastai rhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESa janO rOmIya iti vijnjAya taM rakSitavAn| Ver Capítulo |