प्रेरिता 23:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 tata.h sokathayat, yihuudiiyalaakaa.h paule kamapi vi"se.savicaara.m chala.m k.rtvaa ta.m sabhaa.m netu.m bhavata.h samiipe nivedayitu.m amantrayan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 ततः सोकथयत्, यिहूदीयलाकाः पौले कमपि विशेषविचारं छलं कृत्वा तं सभां नेतुं भवतः समीपे निवेदयितुं अमन्त्रयन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 ততঃ সোকথযৎ, যিহূদীযলাকাঃ পৌলে কমপি ৱিশেষৱিচাৰং ছলং কৃৎৱা তং সভাং নেতুং ভৱতঃ সমীপে নিৱেদযিতুং অমন্ত্ৰযন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 ততঃ সোকথযৎ, যিহূদীযলাকাঃ পৌলে কমপি ৱিশেষৱিচারং ছলং কৃৎৱা তং সভাং নেতুং ভৱতঃ সমীপে নিৱেদযিতুং অমন্ত্রযন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 တတး သောကထယတ်, ယိဟူဒီယလာကား ပေါ်လေ ကမပိ ဝိၑေၐဝိစာရံ ဆလံ ကၖတွာ တံ သဘာံ နေတုံ ဘဝတး သမီပေ နိဝေဒယိတုံ အမန္တြယန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 tataH sOkathayat, yihUdIyalAkAH paulE kamapi vizESavicAraM chalaM kRtvA taM sabhAM nEtuM bhavataH samIpE nivEdayituM amantrayan| Ver Capítulo |