प्रेरिता 23:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 tadaa sahasrasenaapatistasya hasta.m dh.rtvaa nirjanasthaana.m niitvaa p.r.s.thavaan tava ki.m nivedana.m? tat kathaya| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 तदा सहस्रसेनापतिस्तस्य हस्तं धृत्वा निर्जनस्थानं नीत्वा पृष्ठवान् तव किं निवेदनं? तत् कथय। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 তদা সহস্ৰসেনাপতিস্তস্য হস্তং ধৃৎৱা নিৰ্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 তদা সহস্রসেনাপতিস্তস্য হস্তং ধৃৎৱা নির্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 တဒါ သဟသြသေနာပတိသ္တသျ ဟသ္တံ ဓၖတွာ နိရ္ဇနသ္ထာနံ နီတွာ ပၖၐ္ဌဝါန် တဝ ကိံ နိဝေဒနံ? တတ် ကထယ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya| Ver Capítulo |