प्रेरिता 22:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 yihuudiiyalokaa.h paula.m kuto.apavadante tasya v.rttaanta.m j naatu.m vaa nchan sahasrasenaapati.h pare.ahani paula.m bandhanaat mocayitvaa pradhaanayaajakaan mahaasabhaayaa.h sarvvalokaa"sca samupasthaatum aadi"sya te.saa.m sannidhau paulam avarohya sthaapitavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 যিহূদীযলোকাঃ পৌলং কুতোঽপৱদন্তে তস্য ৱৃত্তান্তং জ্ঞাতুং ৱাঞ্ছন্ সহস্ৰসেনাপতিঃ পৰেঽহনি পৌলং বন্ধনাৎ মোচযিৎৱা প্ৰধানযাজকান্ মহাসভাযাঃ সৰ্ৱ্ৱলোকাশ্চ সমুপস্থাতুম্ আদিশ্য তেষাং সন্নিধৌ পৌলম্ অৱৰোহ্য স্থাপিতৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 যিহূদীযলোকাঃ পৌলং কুতোঽপৱদন্তে তস্য ৱৃত্তান্তং জ্ঞাতুং ৱাঞ্ছন্ সহস্রসেনাপতিঃ পরেঽহনি পৌলং বন্ধনাৎ মোচযিৎৱা প্রধানযাজকান্ মহাসভাযাঃ সর্ৱ্ৱলোকাশ্চ সমুপস্থাতুম্ আদিশ্য তেষাং সন্নিধৌ পৌলম্ অৱরোহ্য স্থাপিতৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ယိဟူဒီယလောကား ပေါ်လံ ကုတော'ပဝဒန္တေ တသျ ဝၖတ္တာန္တံ ဇ္ဉာတုံ ဝါဉ္ဆန် သဟသြသေနာပတိး ပရေ'ဟနိ ပေါ်လံ ဗန္ဓနာတ် မောစယိတွာ ပြဓာနယာဇကာန် မဟာသဘာယား သရွွလောကာၑ္စ သမုပသ္ထာတုမ် အာဒိၑျ တေၐာံ သန္နိဓော် ပေါ်လမ် အဝရောဟျ သ္ထာပိတဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script30 yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn| Ver Capítulo |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|