Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 22:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পশ্চাৎ সোঽকথযদ্ অহং যিহূদীয ইতি নিশ্চযঃ কিলিকিযাদেশস্য তাৰ্ষনগৰং মম জন্মভূমিঃ,এতন্নগৰীযস্য গমিলীযেলনাম্নোঽধ্যাপকস্য শিষ্যো ভূৎৱা পূৰ্ৱ্ৱপুৰুষাণাং ৱিধিৱ্যৱস্থানুসাৰেণ সম্পূৰ্ণৰূপেণ শিক্ষিতোঽভৱম্ ইদানীন্তনা যূযং যাদৃশা ভৱথ তাদৃশোঽহমপীশ্ৱৰসেৱাযাম্ উদ্যোগী জাতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পশ্চাৎ সোঽকথযদ্ অহং যিহূদীয ইতি নিশ্চযঃ কিলিকিযাদেশস্য তার্ষনগরং মম জন্মভূমিঃ,এতন্নগরীযস্য গমিলীযেলনাম্নোঽধ্যাপকস্য শিষ্যো ভূৎৱা পূর্ৱ্ৱপুরুষাণাং ৱিধিৱ্যৱস্থানুসারেণ সম্পূর্ণরূপেণ শিক্ষিতোঽভৱম্ ইদানীন্তনা যূযং যাদৃশা ভৱথ তাদৃশোঽহমপীশ্ৱরসেৱাযাম্ উদ্যোগী জাতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပၑ္စာတ် သော'ကထယဒ် အဟံ ယိဟူဒီယ ဣတိ နိၑ္စယး ကိလိကိယာဒေၑသျ တာရ္ၐနဂရံ မမ ဇန္မဘူမိး,ဧတန္နဂရီယသျ ဂမိလီယေလနာမ္နော'ဓျာပကသျ ၑိၐျော ဘူတွာ ပူရွွပုရုၐာဏာံ ဝိဓိဝျဝသ္ထာနုသာရေဏ သမ္ပူရ္ဏရူပေဏ ၑိက္ၐိတော'ဘဝမ် ဣဒါနီန္တနာ ယူယံ ယာဒၖၑာ ဘဝထ တာဒၖၑော'ဟမပီၑွရသေဝါယာမ် ဥဒျောဂီ ဇာတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|

Ver Capítulo Copiar




प्रेरिता 22:3
27 Referencias Cruzadas  

tasmaat mariyam naamadheyaa tasyaa bhaginii yii"so.h padasamiipa uvavi"sya tasyopade"sakathaa.m "srotumaarebhe|


atha dinatrayaat para.m pa.n.ditaanaa.m madhye te.saa.m kathaa.h "s.r.nvan tattva.m p.rccha.m"sca mandire samupavi.s.ta.h sa taabhyaa.m d.r.s.ta.h|


tata.h ki.m v.rttam etaddar"sanaartha.m lokaa nirgatya yii"so.h samiipa.m yayu.h, ta.m maanu.sa.m tyaktabhuuta.m parihitavastra.m svasthamaanu.savad yii"so"scara.nasannidhau suupavi"santa.m vilokya bibhyu.h|


"se.se "saula.m m.rgayitu.m bar.nabbaastaar.sanagara.m prasthitavaan| tatra tasyodde"sa.m praapya tam aantiyakhiyaanagaram aanayat;


tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


tadaa paulo.akathayat aha.m kilikiyaade"sasya taar.sanagariiyo yihuudiiyo, naaha.m saamaanyanagariiyo maanava.h; ataeva vinaye.aha.m laakaanaa.m samak.sa.m kathaa.m kathayitu.m maamanujaanii.sva|


tadaadhipatistatpatra.m pa.thitvaa p.r.s.thavaan e.sa kimprade"siiyo jana.h? sa kilikiyaaprade"siiya eko jana iti j naatvaa kathitavaan,


anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi|


asmaaka.m sarvvebhya.h "suddhatama.m yat phiruu"siiyamata.m tadavalambii bhuutvaaha.m kaala.m yaapitavaan ye janaa aa baalyakaalaan maa.m jaanaanti te etaad.r"sa.m saak.sya.m yadi dadaati tarhi daatu.m "saknuvanti|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


etasminneva samaye tatsabhaasthaanaa.m sarvvalokaanaa.m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka.h phiruu"siloka utthaaya preritaan k.sa.naartha.m sthaanaantara.m gantum aadi"sya kathitavaan,


tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa.h kurii.niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa.h kiyanto janaa"scotthaaya stiphaanena saarddha.m vyavadanta|


tatkaalaparyyanata.m "saula.h prabho.h "si.syaa.naa.m praatikuulyena taa.danaabadhayo.h kathaa.m ni.hsaarayan mahaayaajakasya sannidhi.m gatvaa


tadaa prabhustamaaj naapayat tvamutthaaya saralanaamaana.m maarga.m gatvaa yihuudaanive"sane taar.sanagariiya.m "saulanaamaana.m jana.m gave.sayan p.rccha;


kintu bhraat.rga.nastajj naatvaa ta.m kaisariyaanagara.m niitvaa taar.sanagara.m pre.sitavaan|


ii"svare.na sviikiiyalokaa apasaaritaa aha.m kim iid.r"sa.m vaakya.m braviimi? tanna bhavatu yato.ahamapi binyaamiinagotriiya ibraahiimava.m"siiya israayeliiyaloko.asmi|


te kim ibrilokaa.h? ahamapiibrii| te kim israayeliiyaa.h? ahamapiisraayeliiya.h| te kim ibraahiimo va.m"saa.h? ahamapiibraahiimo va.m"sa.h|


apara nca puurvvapuru.saparamparaagate.su vaakye.svanyaapek.saatiivaasakta.h san aha.m yihuudidharmmate mama samavayaskaan bahuun svajaatiiyaan atya"sayi|


tata.h param aha.m suriyaa.m kilikiyaa nca de"sau gatavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos