Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 22:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tata.h sahasrasenaapati.h paula.m durgaabhyantara netu.m samaadi"sat| etasya pratikuulaa.h santo lokaa.h kinnimittam etaavaduccai.hsvaram akurvvan, etad vettu.m ta.m ka"sayaa prah.rtya tasya pariik.saa.m karttumaadi"sat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততঃ সহস্ৰসেনাপতিঃ পৌলং দুৰ্গাভ্যন্তৰ নেতুং সমাদিশৎ| এতস্য প্ৰতিকূলাঃ সন্তো লোকাঃ কিন্নিমিত্তম্ এতাৱদুচ্চৈঃস্ৱৰম্ অকুৰ্ৱ্ৱন্, এতদ্ ৱেত্তুং তং কশযা প্ৰহৃত্য তস্য পৰীক্ষাং কৰ্ত্তুমাদিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততঃ সহস্রসেনাপতিঃ পৌলং দুর্গাভ্যন্তর নেতুং সমাদিশৎ| এতস্য প্রতিকূলাঃ সন্তো লোকাঃ কিন্নিমিত্তম্ এতাৱদুচ্চৈঃস্ৱরম্ অকুর্ৱ্ৱন্, এতদ্ ৱেত্তুং তং কশযা প্রহৃত্য তস্য পরীক্ষাং কর্ত্তুমাদিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတး သဟသြသေနာပတိး ပေါ်လံ ဒုရ္ဂာဘျန္တရ နေတုံ သမာဒိၑတ်၊ ဧတသျ ပြတိကူလား သန္တော လောကား ကိန္နိမိတ္တမ် ဧတာဝဒုစ္စဲးသွရမ် အကုရွွန်, ဧတဒ် ဝေတ္တုံ တံ ကၑယာ ပြဟၖတျ တသျ ပရီက္ၐာံ ကရ္တ္တုမာဒိၑတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tataH sahasrasEnApatiH paulaM durgAbhyantara nEtuM samAdizat| Etasya pratikUlAH santO lOkAH kinnimittam EtAvaduccaiHsvaram akurvvan, Etad vEttuM taM kazayA prahRtya tasya parIkSAM karttumAdizat|

Ver Capítulo Copiar




प्रेरिता 22:24
11 Referencias Cruzadas  

piilaato yii"sum aaniiya ka"sayaa praahaarayat|


kintu paulastaan avadat romilokayoraavayo.h kamapi do.sam na ni"scitya sarvve.saa.m samak.sam aavaa.m ka"sayaa taa.dayitvaa kaaraayaa.m baddhavanta idaanii.m kimaavaa.m gupta.m vistrak.syanti? tanna bhavi.syati, svayamaagatyaavaa.m bahi.h k.rtvaa nayantu|


tato janasamuuhasya ka"scid ekaprakaara.m ka"scid anyaprakaara.m vaakyam araut sa tatra satya.m j naatum kalahakaara.naad a"sakta.h san ta.m durga.m netum aaj naapayat|


paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata.h purastaat kathaa.m kathayitu.m kim anumanyate? sa tamap.rcchat tva.m ki.m yuunaaniiyaa.m bhaa.saa.m jaanaasi?


tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|


yihuudiiyalokaa.h puurvvam ena.m maanava.m dh.rtvaa svahastai rhantum udyataa etasminnantare sasainyoha.m tatropasthaaya e.sa jano romiiya iti vij naaya ta.m rak.sitavaan|


romilokaa vicaaryya mama praa.nahananaarha.m kimapi kaara.na.m na praapya maa.m mocayitum aicchan;


yo.sita.h punarutthaanena m.rtaan aatmajaan lebhireे, apare ca "sre.s.thotthaanasya praapteraa"sayaa rak.saam ag.rhiitvaa taa.danena m.rtavanta.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos