प्रेरिता 21:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 vaya.m soranagaraat naavaa prasthaaya talimaayinagaram upaati.s.thaama tatraasmaaka.m samudriiyamaargasyaanto.abhavat tatra bhraat.rga.na.m namask.rtya dinameka.m tai.h saarddham u.satavanta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 वयं सोरनगरात् नावा प्रस्थाय तलिमायिनगरम् उपातिष्ठाम तत्रास्माकं समुद्रीयमार्गस्यान्तोऽभवत् तत्र भ्रातृगणं नमस्कृत्य दिनमेकं तैः सार्द्धम् उषतवन्तः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 ৱযং সোৰনগৰাৎ নাৱা প্ৰস্থায তলিমাযিনগৰম্ উপাতিষ্ঠাম তত্ৰাস্মাকং সমুদ্ৰীযমাৰ্গস্যান্তোঽভৱৎ তত্ৰ ভ্ৰাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সাৰ্দ্ধম্ উষতৱন্তঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 ৱযং সোরনগরাৎ নাৱা প্রস্থায তলিমাযিনগরম্ উপাতিষ্ঠাম তত্রাস্মাকং সমুদ্রীযমার্গস্যান্তোঽভৱৎ তত্র ভ্রাতৃগণং নমস্কৃত্য দিনমেকং তৈঃ সার্দ্ধম্ উষতৱন্তঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 ဝယံ သောရနဂရာတ် နာဝါ ပြသ္ထာယ တလိမာယိနဂရမ် ဥပါတိၐ္ဌာမ တတြာသ္မာကံ သမုဒြီယမာရ္ဂသျာန္တော'ဘဝတ် တတြ ဘြာတၖဂဏံ နမသ္ကၖတျ ဒိနမေကံ တဲး သာရ္ဒ္ဓမ် ဥၐတဝန္တး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 vayaM sOranagarAt nAvA prasthAya talimAyinagaram upAtiSThAma tatrAsmAkaM samudrIyamArgasyAntO'bhavat tatra bhrAtRgaNaM namaskRtya dinamEkaM taiH sArddham uSatavantaH| Ver Capítulo |