Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्तेषु सप्तसु दिनेषु यापितेषु सत्सु वयं तस्मात् स्थानात् निजवर्त्मना गतवन्तः, तस्मात् ते सबालवृद्धवनिता अस्माभिः सह नगरस्य परिसरपर्य्यन्तम् आगताः पश्चाद्वयं जलधितटे जानुपातं प्रार्थयामहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱৰ্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগৰস্য পৰিসৰপৰ্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্ৰাৰ্থযামহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তেষু সপ্তসু দিনেষু যাপিতেষু সৎসু ৱযং তস্মাৎ স্থানাৎ নিজৱর্ত্মনা গতৱন্তঃ, তস্মাৎ তে সবালৱৃদ্ধৱনিতা অস্মাভিঃ সহ নগরস্য পরিসরপর্য্যন্তম্ আগতাঃ পশ্চাদ্ৱযং জলধিতটে জানুপাতং প্রার্থযামহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေၐု သပ္တသု ဒိနေၐု ယာပိတေၐု သတ္သု ဝယံ တသ္မာတ် သ္ထာနာတ် နိဇဝရ္တ္မနာ ဂတဝန္တး, တသ္မာတ် တေ သဗာလဝၖဒ္ဓဝနိတာ အသ္မာဘိး သဟ နဂရသျ ပရိသရပရျျန္တမ် အာဂတား ပၑ္စာဒွယံ ဇလဓိတဋေ ဇာနုပါတံ ပြာရ္ထယာမဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|

Ver Capítulo Copiar




प्रेरिता 21:5
15 Referencias Cruzadas  

te bhoktaara.h striirbaalakaa.m"sca vihaaya praaye.na pa nca sahasraa.ni pumaa.msa aasan|


anantarameka.h ku.s.thii samaagatya tatsammukhe jaanupaata.m vinaya nca k.rtvaa kathitavaan yadi bhavaan icchati tarhi maa.m pari.skarttu.m "saknoti|


pa"scaat sa tasmaad eka"sarak.sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre,


te ma.n.dalyaa preritaa.h santa.h phai.niikii"somironde"saabhyaa.m gatvaa bhinnade"siiyaanaa.m mana.hparivarttanasya vaarttayaa bhraat.r.naa.m paramaahlaadam ajanayan|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


etaa.m kathaa.m kathayitvaa sa jaanunii paatayitvaa sarvai.h saha praarthayata|


puna rmama mukha.m na drak.syatha vi"se.sata e.saa yaa kathaa tenaakathi tatkaara.naat "soka.m vilaapa nca k.rtvaa ka.n.tha.m dh.rtvaa cumbitavanta.h| pa"scaat te ta.m pota.m niitavanta.h|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos