प्रेरिता 21:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script39 tadaa paulo.akathayat aha.m kilikiyaade"sasya taar.sanagariiyo yihuudiiyo, naaha.m saamaanyanagariiyo maanava.h; ataeva vinaye.aha.m laakaanaa.m samak.sa.m kathaa.m kathayitu.m maamanujaanii.sva| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari39 तदा पौलोऽकथयत् अहं किलिकियादेशस्य तार्षनगरीयो यिहूदीयो, नाहं सामान्यनगरीयो मानवः; अतएव विनयेऽहं लाकानां समक्षं कथां कथयितुं मामनुजानीष्व। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script39 তদা পৌলোঽকথযৎ অহং কিলিকিযাদেশস্য তাৰ্ষনগৰীযো যিহূদীযো, নাহং সামান্যনগৰীযো মানৱঃ; অতএৱ ৱিনযেঽহং লাকানাং সমক্ষং কথাং কথযিতুং মামনুজানীষ্ৱ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script39 তদা পৌলোঽকথযৎ অহং কিলিকিযাদেশস্য তার্ষনগরীযো যিহূদীযো, নাহং সামান্যনগরীযো মানৱঃ; অতএৱ ৱিনযেঽহং লাকানাং সমক্ষং কথাং কথযিতুং মামনুজানীষ্ৱ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script39 တဒါ ပေါ်လော'ကထယတ် အဟံ ကိလိကိယာဒေၑသျ တာရ္ၐနဂရီယော ယိဟူဒီယော, နာဟံ သာမာနျနဂရီယော မာနဝး; အတဧဝ ဝိနယေ'ဟံ လာကာနာံ သမက္ၐံ ကထာံ ကထယိတုံ မာမနုဇာနီၐွ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script39 tadA paulO'kathayat ahaM kilikiyAdEzasya tArSanagarIyO yihUdIyO, nAhaM sAmAnyanagarIyO mAnavaH; ataEva vinayE'haM lAkAnAM samakSaM kathAM kathayituM mAmanujAnISva| Ver Capítulo |
pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|