Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 paulasya durgaanayanasamaye sa tasmai sahasrasenaapataye kathitavaan, bhavata.h purastaat kathaa.m kathayitu.m kim anumanyate? sa tamap.rcchat tva.m ki.m yuunaaniiyaa.m bhaa.saa.m jaanaasi?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

37 पौलस्य दुर्गानयनसमये स तस्मै सहस्रसेनापतये कथितवान्, भवतः पुरस्तात् कथां कथयितुं किम् अनुमन्यते? स तमपृच्छत् त्वं किं यूनानीयां भाषां जानासि?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 পৌলস্য দুৰ্গানযনসমযে স তস্মৈ সহস্ৰসেনাপতযে কথিতৱান্, ভৱতঃ পুৰস্তাৎ কথাং কথযিতুং কিম্ অনুমন্যতে? স তমপৃচ্ছৎ ৎৱং কিং যূনানীযাং ভাষাং জানাসি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 পৌলস্য দুর্গানযনসমযে স তস্মৈ সহস্রসেনাপতযে কথিতৱান্, ভৱতঃ পুরস্তাৎ কথাং কথযিতুং কিম্ অনুমন্যতে? স তমপৃচ্ছৎ ৎৱং কিং যূনানীযাং ভাষাং জানাসি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 ပေါ်လသျ ဒုရ္ဂာနယနသမယေ သ တသ္မဲ သဟသြသေနာပတယေ ကထိတဝါန်, ဘဝတး ပုရသ္တာတ် ကထာံ ကထယိတုံ ကိမ် အနုမနျတေ? သ တမပၖစ္ဆတ် တွံ ကိံ ယူနာနီယာံ ဘာၐာံ ဇာနာသိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 paulasya durgAnayanasamayE sa tasmai sahasrasEnApatayE kathitavAn, bhavataH purastAt kathAM kathayituM kim anumanyatE? sa tamapRcchat tvaM kiM yUnAnIyAM bhASAM jAnAsi?

Ver Capítulo Copiar




प्रेरिता 21:37
8 Referencias Cruzadas  

vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


tata.h paulo lokaanaa.m sannidhi.m yaatum udyatavaan kintu "si.syaga.nasta.m vaaritavaan|


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


tato janasamuuhasya ka"scid ekaprakaara.m ka"scid anyaprakaara.m vaakyam araut sa tatra satya.m j naatum kalahakaara.naad a"sakta.h san ta.m durga.m netum aaj naapayat|


tata.h sahasrasenaapati.h paula.m durgaabhyantara netu.m samaadi"sat| etasya pratikuulaa.h santo lokaa.h kinnimittam etaavaduccai.hsvaram akurvvan, etad vettu.m ta.m ka"sayaa prah.rtya tasya pariik.saa.m karttumaadi"sat|


tasmaad atiiva bhinnavaakyatve sati te paula.m kha.n.da.m kha.n.da.m kari.syantiityaa"sa"nkayaa sahasrasenaapati.h senaaga.na.m tatsthaana.m yaatu.m sabhaato balaat paula.m dh.rtvaa durga.m neta ncaaj naapayat|


tadaa paulasya bhaagineyaste.saamiti mantra.naa.m vij naaya durga.m gatvaa taa.m vaarttaa.m paulam uktavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos