प्रेरिता 21:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script29 puurvva.m te madhyenagaram iphi.sanagariiya.m traphima.m paulena sahita.m d.r.s.tavanta etasmaat paulasta.m mandiramadhyam aanayad ityanvamimata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari29 पूर्व्वं ते मध्येनगरम् इफिषनगरीयं त्रफिमं पौलेन सहितं दृष्टवन्त एतस्मात् पौलस्तं मन्दिरमध्यम् आनयद् इत्यन्वमिमत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script29 পূৰ্ৱ্ৱং তে মধ্যেনগৰম্ ইফিষনগৰীযং ত্ৰফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিৰমধ্যম্ আনযদ্ ইত্যন্ৱমিমত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script29 পূর্ৱ্ৱং তে মধ্যেনগরম্ ইফিষনগরীযং ত্রফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিরমধ্যম্ আনযদ্ ইত্যন্ৱমিমত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script29 ပူရွွံ တေ မဓျေနဂရမ် ဣဖိၐနဂရီယံ တြဖိမံ ပေါ်လေန သဟိတံ ဒၖၐ္ဋဝန္တ ဧတသ္မာတ် ပေါ်လသ္တံ မန္ဒိရမဓျမ် အာနယဒ် ဣတျနွမိမတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script29 pUrvvaM tE madhyEnagaram iphiSanagarIyaM traphimaM paulEna sahitaM dRSTavanta EtasmAt paulastaM mandiramadhyam Anayad ityanvamimata| Ver Capítulo |