प्रेरिता 21:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script27 te.su saptasu dine.su samaaptakalpe.su aa"siyaade"sanivaasino yihuudiiyaasta.m madhyemandira.m vilokya jananivahasya mana.hsu kuprav.rtti.m janayitvaa ta.m dh.rtvaa Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari27 तेषु सप्तसु दिनेषु समाप्तकल्पेषु आशियादेशनिवासिनो यिहूदीयास्तं मध्येमन्दिरं विलोक्य जननिवहस्य मनःसु कुप्रवृत्तिं जनयित्वा तं धृत्वा Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script27 তেষু সপ্তসু দিনেষু সমাপ্তকল্পেষু আশিযাদেশনিৱাসিনো যিহূদীযাস্তং মধ্যেমন্দিৰং ৱিলোক্য জননিৱহস্য মনঃসু কুপ্ৰৱৃত্তিং জনযিৎৱা তং ধৃৎৱা Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script27 তেষু সপ্তসু দিনেষু সমাপ্তকল্পেষু আশিযাদেশনিৱাসিনো যিহূদীযাস্তং মধ্যেমন্দিরং ৱিলোক্য জননিৱহস্য মনঃসু কুপ্রৱৃত্তিং জনযিৎৱা তং ধৃৎৱা Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script27 တေၐု သပ္တသု ဒိနေၐု သမာပ္တကလ္ပေၐု အာၑိယာဒေၑနိဝါသိနော ယိဟူဒီယာသ္တံ မဓျေမန္ဒိရံ ဝိလောကျ ဇနနိဝဟသျ မနးသု ကုပြဝၖတ္တိံ ဇနယိတွာ တံ ဓၖတွာ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script27 tESu saptasu dinESu samAptakalpESu AziyAdEzanivAsinO yihUdIyAstaM madhyEmandiraM vilOkya jananivahasya manaHsu kupravRttiM janayitvA taM dhRtvA Ver Capítulo |