Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 21:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 tata.h kaisariyaanagaranivaasina.h katipayaa.h "si.syaa asmaabhi.h saarddham itvaa k.rpriiyena mnaasannaamnaa yena praaciina"si.syena saarddham asmaabhi rvastavya.m tasya samiipam asmaan niitavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ কৈসৰিযানগৰনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সাৰ্দ্ধম্ ইৎৱা কৃপ্ৰীযেন ম্নাসন্নাম্না যেন প্ৰাচীনশিষ্যেন সাৰ্দ্ধম্ অস্মাভি ৰ্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ কৈসরিযানগরনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সার্দ্ধম্ ইৎৱা কৃপ্রীযেন ম্নাসন্নাম্না যেন প্রাচীনশিষ্যেন সার্দ্ধম্ অস্মাভি র্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး ကဲသရိယာနဂရနိဝါသိနး ကတိပယား ၑိၐျာ အသ္မာဘိး သာရ္ဒ္ဓမ် ဣတွာ ကၖပြီယေန မ္နာသန္နာမ္နာ ယေန ပြာစီနၑိၐျေန သာရ္ဒ္ဓမ် အသ္မာဘိ ရွသ္တဝျံ တသျ သမီပမ် အသ္မာန် နီတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|

Ver Capítulo Copiar




प्रेरिता 21:16
15 Referencias Cruzadas  

parasmin divase kaisariyaanagaramadhyaprave"sasamaye kar.niiliyo j naatibandhuun aahuuyaaniiya taan apek.sya sthita.h|


tata.h prabho rnaamnaa majjitaa bhavateti taanaaj naapayat| anantara.m te svai.h saarddha.m katipayadinaani sthaatu.m praarthayanta|


stiphaana.m prati upadrave gha.tite ye vikiir.naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa.m na praacaarayan|


ittha.m tayorati"sayavirodhasyopasthitatvaat tau paraspara.m p.rthagabhavataa.m tato bar.nabbaa maarka.m g.rhiitvaa potena kupropadviipa.m gatavaan;


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


pare .ahani paulastasya sa"ngino vaya nca prati.s.thamaanaa.h kaisariyaanagaram aagatya susa.mvaadapracaarakaanaa.m saptajanaanaa.m philipanaamna ekasya g.rha.m pravi"syaavati.s.thaama|


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata.m sarvvasminnagare susa.mvaada.m pracaarayan gatavaan|


apara nca prerite.su khyaatakiirttii madagre khrii.s.taa"sritau mama svajaatiiyau sahabandinau ca yaavaandraniikayuuniyau tau mama namaskaara.m j naapayadhva.m|


idaanii.m yii"sukhrii.s.tasya bandidaasa"scaivambhuuto ya.h paula.h so.aha.m tvaa.m vinetu.m vara.m manye|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos