प्रेरिता 20:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script7 saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari7 सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script7 সপ্তাহস্য প্ৰথমদিনে পূপান্ ভংক্তু শিষ্যেষু মিলিতেষু পৌলঃ পৰদিনে তস্মাৎ প্ৰস্থাতুম্ উদ্যতঃ সন্ তদহ্নি প্ৰাযেণ ক্ষপাযা যামদ্ৱযং যাৱৎ শিষ্যেভ্যো ধৰ্ম্মকথাম্ অকথযৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script7 সপ্তাহস্য প্রথমদিনে পূপান্ ভংক্তু শিষ্যেষু মিলিতেষু পৌলঃ পরদিনে তস্মাৎ প্রস্থাতুম্ উদ্যতঃ সন্ তদহ্নি প্রাযেণ ক্ষপাযা যামদ্ৱযং যাৱৎ শিষ্যেভ্যো ধর্ম্মকথাম্ অকথযৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script7 သပ္တာဟသျ ပြထမဒိနေ ပူပါန် ဘံက္တု ၑိၐျေၐု မိလိတေၐု ပေါ်လး ပရဒိနေ တသ္မာတ် ပြသ္ထာတုမ် ဥဒျတး သန် တဒဟ္နိ ပြာယေဏ က္ၐပါယာ ယာမဒွယံ ယာဝတ် ၑိၐျေဘျော ဓရ္မ္မကထာမ် အကထယတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script7 saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat| Ver Capítulo |
taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|