Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 20:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 kintu mama matsahacaralokaanaa ncaava"syakavyayaaya madiiyamida.m karadvayam a"sraamyad etad yuuya.m jaaniitha|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 किन्तु मम मत्सहचरलोकानाञ्चावश्यकव्ययाय मदीयमिदं करद्वयम् अश्राम्यद् एतद् यूयं जानीथ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 কিন্তু মম মৎসহচৰলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং কৰদ্ৱযম্ অশ্ৰাম্যদ্ এতদ্ যূযং জানীথ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 কিন্তু মম মৎসহচরলোকানাঞ্চাৱশ্যকৱ্যযায মদীযমিদং করদ্ৱযম্ অশ্রাম্যদ্ এতদ্ যূযং জানীথ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ကိန္တု မမ မတ္သဟစရလောကာနာဉ္စာဝၑျကဝျယာယ မဒီယမိဒံ ကရဒွယမ် အၑြာမျဒ် ဧတဒ် ယူယံ ဇာနီထ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|

Ver Capítulo Copiar




प्रेरिता 20:34
9 Referencias Cruzadas  

tau duu.syanirmmaa.najiivinau, tasmaat parasparam ekav.rttikatvaat sa taabhyaa.m saha u.sitvaa tat karmmaakarot|


svaanugatalokaanaa.m tiimathiyeraastau dvau janau maakidaniyaade"sa.m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


karmma.ni svakaraan vyaapaarayanta"sca du.hkhai.h kaala.m yaapayaama.h| garhitairasmaabhiraa"sii.h kathyate duuriik.rtai.h sahyate ninditai.h prasaadyate|


he bhraatara.h, asmaaka.m "srama.h kleे"sa"sca yu.smaabhi.h smaryyate yu.smaaka.m ko.api yad bhaaragrasto na bhavet tadartha.m vaya.m divaani"sa.m pari"sraamyanto yu.smanmadhya ii"svarasya susa.mvaadamagho.sayaama|


mama sa"ngina.h savve tvaa.m namaskurvvate| ye vi"svaasaad asmaasu priiyante taan namaskuru; sarvve.su yu.smaasvanugraho bhuuyaat| aamen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos