प्रेरिता 20:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 phalata.h sarvvathaa namramanaa.h san bahu"srupaatena yihudiiyaanaam kumantra.naajaatanaanaapariik.saabhi.h prabho.h sevaamakarava.m| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari19 फलतः सर्व्वथा नम्रमनाः सन् बहुश्रुपातेन यिहुदीयानाम् कुमन्त्रणाजातनानापरीक्षाभिः प्रभोः सेवामकरवं। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 ফলতঃ সৰ্ৱ্ৱথা নম্ৰমনাঃ সন্ বহুশ্ৰুপাতেন যিহুদীযানাম্ কুমন্ত্ৰণাজাতনানাপৰীক্ষাভিঃ প্ৰভোঃ সেৱামকৰৱং| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 ফলতঃ সর্ৱ্ৱথা নম্রমনাঃ সন্ বহুশ্রুপাতেন যিহুদীযানাম্ কুমন্ত্রণাজাতনানাপরীক্ষাভিঃ প্রভোঃ সেৱামকরৱং| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ဖလတး သရွွထာ နမြမနား သန် ဗဟုၑြုပါတေန ယိဟုဒီယာနာမ် ကုမန္တြဏာဇာတနာနာပရီက္ၐာဘိး ပြဘေား သေဝါမကရဝံ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script19 phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM| Ver Capítulo |