प्रेरिता 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tarhi vaya.m pratyeka"sa.h svasvajanmade"siiyabhaa.saabhi.h kathaa ete.saa.m "s.r.numa.h kimida.m? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 তৰ্হি ৱযং প্ৰত্যেকশঃ স্ৱস্ৱজন্মদেশীযভাষাভিঃ কথা এতেষাং শৃণুমঃ কিমিদং? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 তর্হি ৱযং প্রত্যেকশঃ স্ৱস্ৱজন্মদেশীযভাষাভিঃ কথা এতেষাং শৃণুমঃ কিমিদং? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တရှိ ဝယံ ပြတျေကၑး သွသွဇန္မဒေၑီယဘာၐာဘိး ကထာ ဧတေၐာံ ၑၖဏုမး ကိမိဒံ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM? Ver Capítulo |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|