Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 2:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 phalato g.rhaa.ni dravyaa.ni ca sarvvaa.ni vikriiya sarvve.saa.m svasvaprayojanaanusaare.na vibhajya sarvvebhyo.adadan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

45 फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 ফলতো গৃহাণি দ্ৰৱ্যাণি চ সৰ্ৱ্ৱাণি ৱিক্ৰীয সৰ্ৱ্ৱেষাং স্ৱস্ৱপ্ৰযোজনানুসাৰেণ ৱিভজ্য সৰ্ৱ্ৱেভ্যোঽদদন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 ফলতো গৃহাণি দ্রৱ্যাণি চ সর্ৱ্ৱাণি ৱিক্রীয সর্ৱ্ৱেষাং স্ৱস্ৱপ্রযোজনানুসারেণ ৱিভজ্য সর্ৱ্ৱেভ্যোঽদদন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ဖလတော ဂၖဟာဏိ ဒြဝျာဏိ စ သရွွာဏိ ဝိကြီယ သရွွေၐာံ သွသွပြယောဇနာနုသာရေဏ ဝိဘဇျ သရွွေဘျော'ဒဒန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|

Ver Capítulo Copiar




प्रेरिता 2:45
20 Referencias Cruzadas  

tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


ato vadaami yuuyamapyayathaarthena dhanena mitraa.ni labhadhva.m tato yu.smaasu padabhra.s.te.svapi taani cirakaalam aa"sraya.m daasyanti|


iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


kintu sakkeyo da.n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha.m daridrebhyo dade, aparam anyaaya.m k.rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g.rhiita.m tarhi taccaturgu.na.m dadaami|


tasmaat "si.syaa ekaika"sa.h svasva"saktyanusaarato yihuudiiyade"sanivaasinaa.m bhrat.r.naa.m dinayaapanaartha.m dhana.m pre.sayitu.m ni"scitya


te.saa.m madhye kasyaapi dravyanyuunataa naabhavad yataste.saa.m g.rhabhuumyaadyaa yaa.h sampattaya aasan taa vikriiya


tanmuulyamaaniiya preritaanaa.m cara.ne.su tai.h sthaapita.m; tata.h pratyeka"sa.h prayojanaanusaare.na dattamabhavat|


pavitralokaanaam upakaaraarthakasevaamadhi yu.smaan prati mama likhana.m ni.sprayojana.m|


etasmin likhitamaaste, yathaa, vyayate sa jano raaya.m durgatebhyo dadaati ca| nityasthaayii ca taddharmma.h


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos